________________
घस्य सर्व ब्रह्मेति यो वदेत् ॥ महानरकजालेषु स तेन विनियोजितः॥ ५० ॥ तेनादौ शोधयेञ्चित्तं सधिकटपैव्रतादिजिः। यत्कामादिविकाराणां प्रतिसंख्याननाश्यता ॥ १ ॥ विकट्परूपा मायेयं विकटपेनैव नाश्यते ॥ अवस्थान्तरनेदेन तथा चोक्तं पररपि ॥ ५५ ॥ अविद्ययवोत्तमया स्वात्मनाशोद्यमोत्यया ॥ विद्या संप्राप्यते राम सर्वदोषापहारिणी ।। ५३ ॥ शाम्यति शस्त्रमत्रेण मलेन वाध्यते मखः ॥ शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ ५५ ॥ ईदृशी नूतमायेयं या स्वनाशेन हर्षद ॥न सक्ष्यते स्वजावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ ५५ ॥ व्रतादिः शुजसंकटपो निनाश्याशुलवासनाम् ॥ दाह्यं विनव दहनः स्वयमेव विनश्यति ॥ ५६ ॥ श्यं नैश्चेयिकी शक्ति प्रवृत्तिन वा क्रिया ॥ शुजसंकटपनाशार्थ योगिनामुपयुज्यते ।। ५७ ॥ वितीयापूर्वकरणे दायोपशमिका गुणाः॥क्षमाद्या अपि यास्यति स्थास्यति हायिकाः परम् ॥५॥ इत्यं यथावलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे ॥ चिन्मात्रनिरनिवेशितपक्षपातः प्रातद्यरत्नमित्र दीप्तिमुपैति योगी ॥ एए । अन्यस्य तु प्रविततं व्यवहारमार्ग प्रज्ञापनीय इह सरुवाक्यनिष्ठः ॥ चिद्दपणप्रतिफल त्रिजगदिवर्ते वर्तेत किं पुनरसी सहजात्मरूपे ॥ ६० ॥जवतु किमपि तत्त्वं बाह्यमान्यंतरं वा हृदि वितरति साम्यं निमलश्चिकिचारः॥ तदिह निचितपंचाचारसंचारचारुस्फुरितपरमजावे पक्षपातोऽधिको नः ॥६१ ॥ स्फुटमपरमजावे नंगमस्तारतम्यम् प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी॥ कलितपरमजावं चिच्चमत्कारसारम् सकलनयविशुद्धं चित्तमेकं प्रमाणम् ॥६॥ हरिरपरनयानां गर्जितैः कुञ्जराणाम् सहजविपिनसुप्तो निश्चयो नो बित्नेति ॥ अपि तु जवति लीलोबुंनिज़ुलोन्मुखेऽस्मिन् गखितमदजरास्ते नोवसंत्येव जीताः ॥ ६३ ॥ कलितविविधबाह्यव्यापकोखाहलौघव्युपरमपरमार्थे जावनापावनानाम् ॥
Jain Educ
a
tional
For Personal & Private Use Only