SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मद्यशोवि. 1१५॥ दोषनाक् ॥ ३२ ॥ दारुयंत्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः ॥ योगिनो नैव बाधायै ज्ञानिनो खोकवर्तिनः ॥ ३३ ॥ प्रारअधिकार. ब्धादृष्टजनितात् सामायिकविवेकतः॥ क्रियापि ज्ञानिनो व्यक्तामौचिती नातिवर्तते ॥ ३४ ॥ संसारे निवसन् स्वासकः कज़ाखवेश्मनि ॥ लिप्यते निखिलो लोको ज्ञानसिको न लिप्यते ॥ ३५ ॥ नाहं पुजलजावानां कता कारयिता च न ॥ नानुमंतापि नेत्यात्मज्ञानवान् लिप्यते कथम् ॥ ३६॥ लिप्यते पुजखस्कंधो न लिप्ये पुजलरहम् ॥ चित्रव्योमाञ्जननवाई ध्यायन्निति न लिप्यते ॥ ३७॥ खिप्तता ज्ञानसंपातप्रतिघाताय केवलम् ॥ निर्लेपानमग्नस्य क्रिया सर्वोपयुज्यते ॥ ३८ ॥ तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते ॥ नावनाशासंपन्नो निष्क्रियोऽपि न लिप्यते ॥ ३ए ॥ समलं निमलं चंदमिति तं यदागतम् ॥श्रतं निर्मलं ब्रह्म तदैकमवशिष्यते ॥ ४० ॥ महासामान्यरूपेऽस्मिन्मङति नयजा लिदाः ॥ समुजश्व कलोलाः पवनोन्मायनिर्मिताः॥४१॥ षड्जव्यकात्म्यसंस्पर्शि सत्सामान्यं हि यद्यपि ॥ परस्यानुपयोगित्वात् स्वविश्रांतं तथापि तत् ॥४२॥ नयेन संग्रहेणैवमृजुसूत्रोपजीविना ॥ सच्चिदानंदरूपत्वं ब्रह्मणो व्यवतिष्ठते ॥४३॥ सत्त्वचित्त्वादिधर्माणां जेदानेदविचारणे ॥ न चार्थोऽयं विशीर्येत निर्विकल्पप्रसिद्धितः ॥४४॥ योगजानुलवारूढे सन्मात्र निर्विकपके ॥ विकटपौधासहिष्णुत्वं भूषणं न तु दूषणम् ॥ ४५ ॥ यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातुं न शक्यतं ॥ प्राशैन दूषणीयोऽर्थः स माधुर्यविशेषवत् ॥ ४६॥ कुमारी न यथा वेत्ति सुखं दयितनोगजम् ॥ न जानाति तथा लोको ॥१६॥ योगिनां ज्ञानजं सुखम् ॥ ४५ ॥ अत्यंतपक्कबोधाय समाधिनिर्विकहपकः ॥ वाच्योऽयं नार्थविज्ञस्य तथा चोक्तं परैरपि ॥ ४० ॥ श्रादौ शमदमप्रायैर्गुणैः शिष्यं प्रबोधयेत् ॥ पश्चात् सर्वमिदं ब्रह्म शुधस्त्वमिति बोधयेत् ॥ ४ए ॥ अज्ञस्याधप्रबु Jain Educe ll llational For Personal & Private Use Only 1 0Ahinelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy