________________
सविकल्पकः ॥ शुग्योपयोगरूपस्तु निर्विकटपस्तदेकदृक् ॥ १६॥श्राद्यः साखंबनो नाम योगोऽनाखंबनः परः॥ गायाया दर्पणालावे मुखविश्रांतिसंनिनः॥१७॥ यदृश्यं यच्च निर्वाच्यं मननीयं च यत्रुवि ॥ तद्रूपं परसंश्लिष्टं न शुधनव्यलक्षणम् ॥ १८ ॥ अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः॥ उपाधिमात्रव्यावृत्त्या प्रोक्तं शुधात्मलदणम् ॥१५॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ इति श्रुतिरपि व्यक्तमेतदर्थानुजाषिणी ॥ २० ॥ अतीन्धियं परं ब्रह्म विशुधानुजवं विना ॥ शास्त्रयुक्तिशतेनापि नैव गम्यं कदाचन ॥१॥ केषां न कहपना दर्वी शास्त्रदीरानगाहिनी ॥ विरखास्तषसास्वादविदोऽनुजवजिह्वया ॥२२॥ पश्यतु ब्रह्मनिक निघानुजवं विना ॥ कथं लिपिमयी दृष्टिः वाङमयी वा मनोमयी ॥ २३ ॥ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ ॥ कट्पनाशिल्पविश्रांतेस्तुर्यैवानुनवो दशा ॥ २५॥ अधिगत्याखिवं शब्दब्रह्म शास्त्रदृशा मुनिः ॥ स्वसंवेद्यपरं ब्रह्मानुजवैरधिगच्छति ॥ २५॥ ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः ॥श्रात्मस्वजावनिष्ठानां ध्रुवा स्वसमयस्थितिः ॥२६॥ आवापोशापविश्रान्तिर्यत्राशुधनयस्य तत् ॥ शुशानुनवसंवेद्यं स्वरूप परमात्मनः ॥ २७ ॥ गुणस्थानानि यावंति यावत्यश्चापि मार्गणाः॥ तदन्यतरसंश्लेषो नैवातः परमात्मनः॥9॥ कर्मोपाधिकृतान् जावान् य श्रात्मन्यध्यवस्यति ॥ तेन स्वानाविक रूपं न बुझ परमात्मनः॥श्ए॥ यथा नृत्यैः कृतं युद्ध स्वामिन्यवोपचयते ॥ शुधात्मन्यविवेकेन कमस्कंधोर्जितं तथा ॥ ३० ॥ मुषितत्वं यथा पांथगतं पथ्युपचर्यते ॥ तथा.. व्यवहरत्यज्ञश्चिद्रूपे कर्मविक्रियाम् ॥ ३१ ॥ स्वत एव समायांति कर्माल्यारन्धशक्तितः ॥ एकक्षेत्रावगाहेन ज्ञानी तत्र न
१ आवच्छंदोनुलोम्बात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org