SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सविकल्पकः ॥ शुग्योपयोगरूपस्तु निर्विकटपस्तदेकदृक् ॥ १६॥श्राद्यः साखंबनो नाम योगोऽनाखंबनः परः॥ गायाया दर्पणालावे मुखविश्रांतिसंनिनः॥१७॥ यदृश्यं यच्च निर्वाच्यं मननीयं च यत्रुवि ॥ तद्रूपं परसंश्लिष्टं न शुधनव्यलक्षणम् ॥ १८ ॥ अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः॥ उपाधिमात्रव्यावृत्त्या प्रोक्तं शुधात्मलदणम् ॥१५॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ इति श्रुतिरपि व्यक्तमेतदर्थानुजाषिणी ॥ २० ॥ अतीन्धियं परं ब्रह्म विशुधानुजवं विना ॥ शास्त्रयुक्तिशतेनापि नैव गम्यं कदाचन ॥१॥ केषां न कहपना दर्वी शास्त्रदीरानगाहिनी ॥ विरखास्तषसास्वादविदोऽनुजवजिह्वया ॥२२॥ पश्यतु ब्रह्मनिक निघानुजवं विना ॥ कथं लिपिमयी दृष्टिः वाङमयी वा मनोमयी ॥ २३ ॥ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ ॥ कट्पनाशिल्पविश्रांतेस्तुर्यैवानुनवो दशा ॥ २५॥ अधिगत्याखिवं शब्दब्रह्म शास्त्रदृशा मुनिः ॥ स्वसंवेद्यपरं ब्रह्मानुजवैरधिगच्छति ॥ २५॥ ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः ॥श्रात्मस्वजावनिष्ठानां ध्रुवा स्वसमयस्थितिः ॥२६॥ आवापोशापविश्रान्तिर्यत्राशुधनयस्य तत् ॥ शुशानुनवसंवेद्यं स्वरूप परमात्मनः ॥ २७ ॥ गुणस्थानानि यावंति यावत्यश्चापि मार्गणाः॥ तदन्यतरसंश्लेषो नैवातः परमात्मनः॥9॥ कर्मोपाधिकृतान् जावान् य श्रात्मन्यध्यवस्यति ॥ तेन स्वानाविक रूपं न बुझ परमात्मनः॥श्ए॥ यथा नृत्यैः कृतं युद्ध स्वामिन्यवोपचयते ॥ शुधात्मन्यविवेकेन कमस्कंधोर्जितं तथा ॥ ३० ॥ मुषितत्वं यथा पांथगतं पथ्युपचर्यते ॥ तथा.. व्यवहरत्यज्ञश्चिद्रूपे कर्मविक्रियाम् ॥ ३१ ॥ स्वत एव समायांति कर्माल्यारन्धशक्तितः ॥ एकक्षेत्रावगाहेन ज्ञानी तत्र न १ आवच्छंदोनुलोम्बात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy