________________
धशोवि.
॥ अथ द्वितीयोऽधिकारः॥
अधिकार. ॥दिशा दर्शितया शास्त्रैर्गठनलमतिः पथि ॥ ज्ञानयोगं प्रयुञ्जीत तविशेषोपखब्धये ॥१॥ योगजादृष्टजनितः स तु प्रातिनसंझितः ॥ संध्येव दिनरात्रिच्यां केवलश्रुतयोः पृथक् ॥२॥ पदमानं हि नान्वेति शास्त्रं दिग्दर्शनोत्तरम् ॥ ज्ञानयोगो मुनेः पार्श्वमाकैवल्यं न मुंचति ॥ ३ ॥ तत्त्वतो ब्रह्मणः शास्त्रं लक्ष्कं न तु दर्शकम् ॥ न चादृष्टात्मतत्त्वस्य दृष्टनांना तिनिवर्तते ॥४॥ तेनात्मदर्शनाकांक्षी ज्ञानेनान्तर्मुखो नवेत् ॥ अष्टुर्सगात्मता मुक्तिदृश्यैकात्म्यं जवनमः॥ ५॥श्रात्मझाने मुनिमग्नः सर्व पुजसविन्तमम् ॥ महेन्द्रजालवक्षेत्ति नैव तत्रानुरज्यते ॥ ६ ॥ आस्वादिता सुमधुरा येन ज्ञानरतिः सुधा ॥ न लगत्येव तच्चतो विषयेषु विषेष्विव ॥७॥ सत्तत्त्वचिंतया यस्यान्जिसमन्वागता श्मे ॥ आत्मवान् ज्ञानवान् विदधर्मवान् ब्रह्मवांश्च सः॥ ॥ विषयान् साधकः पूर्वमनिष्टत्वधिया त्यजेत् । न त्यजेन्न च गृह्णीयात् सियो विद्यात् स तत्त्वतः ॥ ए॥ योगारंजदशास्थस्य दुःखमन्तर्बहिः सुखम् ।। सुखमन्तर्बहिर्छःखं सिध्योगस्य तु ध्रुवम् ॥१०॥ प्रकाशशक्त्या यद्रूपमात्मनो ज्ञानमुच्यते ॥ सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव तु ॥ ११॥ सर्व परवशं कुःखं सर्वमात्मवशं सुखम् ॥ एतक्तं समासेन सदणं सुखफुःखयोः ॥१५॥ ज्ञानमग्नस्य यजुर्म तवक्तुं नैव पार्यते ॥ नोपमेयं प्रियाश्लेषैर्नापि तचन्दनज्वैः॥ १३ ॥ तेजोलेश्याविवृाि पर्यायक्रमवृद्धितः॥ जाषिता जगवत्यादौ सेत्थंजूतस्य युज्यते ॥ १४॥ चि-IN न्मात्रखक्षणेनान्यव्यतिरिक्तत्वमात्मनः ॥ प्रतीयते यदश्रान्तं तदेव ज्ञानमुत्तमम् ॥ १५॥ शुजोपयोगरूपोऽयं समाधिः
Jain Edurilalimational
For Personal & Private Use Only
Tallainelibrary.org