________________
ज्ञानमाख्यातं श्रुतं चिन्ता च जावना ॥ श्रयं कोष्ठगबीजानं वाक्यार्थविषयं मतम् ॥ ६५ ॥ महावाक्यार्थजं यत्तु सूझयुक्तिशतान्वितम् ॥ तद्वितीयं जले तैलबिंदुरी त्या प्रसृत्वरम् ॥ ६६ ॥ ऐदंपर्यगतं यच्च विध्यादौ यलवच्च यत् ॥ तृतीयं तदशुद्धोच्चजात्यरत्न विजा निजम् ॥ ६७ ॥ आद्ये ज्ञाने मनाक् पुंसस्तप्रागाद्दर्शनग्रहः ॥ द्वितीये न जवत्येष चिन्तायोगात्कदाचन ॥ ६० ॥ चारिसंजी विनी चारकारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाजी र्यात्तत्वदर्शिनः ॥ ६९ ॥ तेन स्या| दादमालंब्य सर्वदर्शनतुस्यताम् ॥ मोदीद्देशाविशेषेण यः पश्यति स शास्त्रवित् ॥ 30 ॥ माध्यस्थ्यमेव शास्त्रार्थो येन तच्चारु सिध्यति ॥ स एव धर्मवादः स्यादन्यद्वा लिशवङगनम् ॥ ७१ ॥ पुत्रदारादि संसारो धनिनां मूढचेतसाम् ॥ पंमि| तानां तु संसारः शास्त्रमध्यात्मवर्जितम् ॥ ७२ ॥ माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा । शास्त्रको टिवृत्रैवान्या तथा । | चोक्तं महात्मना ॥ ७३ ॥ वादांश्च प्रतिवादांश्च वदतोऽनिश्चितांस्तथा ॥ तत्त्वांतं नैव गति तिलपीलकवतौ ॥ १४ ॥ इति यतिवदनात्पदानि बुध्ध्वा प्रशमविवेचनसंवरानिधानि ॥ प्रदक्षितरितः दणाच्चिलातितनय इह त्रिदशालयं जगाम | ॥ ७५ ॥ नचानेकान्तार्थावगमरहितस्यास्य फलितं कथं माध्यस्थ्येन स्फुटमितिविधेयं चमपदम् ॥ समाधरव्यक्ताद्यदनिदधति व्यक्तसदृशं फलं योगाचाया ध्रुवमनिनिवंशे विगलिते ॥ ७६ ॥ विशेषादोघाघा सपदि तदनेकान्तसमयं समुन्मीख । शक्तिर्भवति य इहाध्यात्मविशदः ॥ नृशं धीरोदात्तप्रियतमगुणो कागररुचिर्यशः श्री स्तस्यांकं त्यजति न कदापि प्रणयिनी 99 ॥ इति श्रीपंडितनयविजयगणिशिष्यपंडित पद्मविजयग णिसहोदरोपाध्याय श्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे शास्त्रयोगशुद्धिनामा प्रथमोऽधिकारः ॥ १ ॥
-E
१ मोक्षोदेशाद्विशेषेण ।
Jain Education Intemational
For Personal & Private Use Only
www.anelibrary.org