________________
पद्यशोवि.
अधिकार.
॥१४॥
वैशेषिको वापि नानेकांतं प्रतिक्षिपेत् ॥ ७ ॥ प्रत्यक्षमितिमात्रंशे मेयांशे तमिलक्षणम् ॥ गुरुझानं वदन्ने नानेकांत प्रतिक्षिपेत् ॥ ४० ॥ जातिव्यक्त्यात्मकं वस्तु वदन्ननुलवोचितम् ॥ जट्टो वापि मुरारिवा नानेकांतं प्रतिक्षिपेत् ॥ ए॥ अव परमार्थेन बद्धं च व्यवहारतः॥ ब्रुवाणो ब्रह्मवेदान्ती नानेकांतं प्रतिदिंपत् ॥ ५० ॥ ब्रुवाणा जिन्नजिन्नाथान्नयनेदव्यपेक्ष्या ॥ प्रतिक्षिपेयु! वेदाः स्याहादं सार्वतांत्रिकम् ॥५१॥ विमतिः संमतिवापि चावाकस्य न मृग्यते ॥ परखोकात्ममोदेपु यस्य मुह्यति शेमुषी ॥ ॥ तेनानेकान्तसूत्रं यद्यघा सूत्रं नयात्मकम् ॥ तदेव तापशु स्यान्न तु ऽनयसंझितम् ॥ ५३॥ नित्यैकान्ते न हिंसादि तत्पर्यायापरिक्षयात् ॥ मनःसंयोगनाशादौ व्यापारानुपलंजतः॥ ५४॥ बुद्धिक्षपोsपि को नित्यनिःपात्मव्यवस्थितौ ॥ सामानाधिकरण्येन बंधमोदी हि संगतौ ॥ ५५ ॥ अनित्यैकान्तपढेऽपि हिंसादिकमसंगतम् ॥ स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः॥ ५६॥ आनन्तर्य क्षणानां तु न हिंसादिनियामकम् ॥ विशेषादर्शनात्तस्य बुलुब्धकयोर्मियः ॥ २७ ॥ संक्वेशेन विशेषश्चेदानन्तर्यमपार्थकम् ॥ न हि तेनापि संक्लिष्टमध्ये लेदो विधीयते ॥ ५० ॥ मनोवाक्काययोगानां दादेवं क्रियाजिदा ॥ समग्रैव विशीर्येतत्येतदन्यत्र चर्चितम् ॥ एए ॥ नित्यानित्याद्यनेकान्तशास्त्रं तस्मादिशिष्यते ॥ तदृष्ट्यैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ॥ ६० ॥ यस्य सर्वत्र समता नयेषु तनयेविव ॥ तस्यानेकान्तवादस्य व न्यूनाधिकशेमुषी ॥६१ ॥ स्वतंत्रास्तु नयास्तस्य नांशाः किं तु प्रकटिपताः ॥ रागषो कथं तस्य दूषणेऽपि च भूषणे ॥ ६॥ अर्थे महेन्बजालस्य दूषितेऽपि च नूषिते ॥ यथा जनानां माध्यस्थ्यं नयार्थे तथा मुनेः।। ६३ ॥ दूषयेदज्ञ एवोच्चैः स्याफादं न तु पंमितः॥ अज्ञप्रखापे सुझानां न पेषः करुणैव तु ॥६५॥ त्रिविधं
१ प्रत्यक्षं मितमात्रंशे इति प्रत्यंतरे ।
11981
JainEducard
For Personal & Private Use Only
Mulainelibrary.org