SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ पद्यशोवि. अधिकार. ॥१४॥ वैशेषिको वापि नानेकांतं प्रतिक्षिपेत् ॥ ७ ॥ प्रत्यक्षमितिमात्रंशे मेयांशे तमिलक्षणम् ॥ गुरुझानं वदन्ने नानेकांत प्रतिक्षिपेत् ॥ ४० ॥ जातिव्यक्त्यात्मकं वस्तु वदन्ननुलवोचितम् ॥ जट्टो वापि मुरारिवा नानेकांतं प्रतिक्षिपेत् ॥ ए॥ अव परमार्थेन बद्धं च व्यवहारतः॥ ब्रुवाणो ब्रह्मवेदान्ती नानेकांतं प्रतिदिंपत् ॥ ५० ॥ ब्रुवाणा जिन्नजिन्नाथान्नयनेदव्यपेक्ष्या ॥ प्रतिक्षिपेयु! वेदाः स्याहादं सार्वतांत्रिकम् ॥५१॥ विमतिः संमतिवापि चावाकस्य न मृग्यते ॥ परखोकात्ममोदेपु यस्य मुह्यति शेमुषी ॥ ॥ तेनानेकान्तसूत्रं यद्यघा सूत्रं नयात्मकम् ॥ तदेव तापशु स्यान्न तु ऽनयसंझितम् ॥ ५३॥ नित्यैकान्ते न हिंसादि तत्पर्यायापरिक्षयात् ॥ मनःसंयोगनाशादौ व्यापारानुपलंजतः॥ ५४॥ बुद्धिक्षपोsपि को नित्यनिःपात्मव्यवस्थितौ ॥ सामानाधिकरण्येन बंधमोदी हि संगतौ ॥ ५५ ॥ अनित्यैकान्तपढेऽपि हिंसादिकमसंगतम् ॥ स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः॥ ५६॥ आनन्तर्य क्षणानां तु न हिंसादिनियामकम् ॥ विशेषादर्शनात्तस्य बुलुब्धकयोर्मियः ॥ २७ ॥ संक्वेशेन विशेषश्चेदानन्तर्यमपार्थकम् ॥ न हि तेनापि संक्लिष्टमध्ये लेदो विधीयते ॥ ५० ॥ मनोवाक्काययोगानां दादेवं क्रियाजिदा ॥ समग्रैव विशीर्येतत्येतदन्यत्र चर्चितम् ॥ एए ॥ नित्यानित्याद्यनेकान्तशास्त्रं तस्मादिशिष्यते ॥ तदृष्ट्यैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ॥ ६० ॥ यस्य सर्वत्र समता नयेषु तनयेविव ॥ तस्यानेकान्तवादस्य व न्यूनाधिकशेमुषी ॥६१ ॥ स्वतंत्रास्तु नयास्तस्य नांशाः किं तु प्रकटिपताः ॥ रागषो कथं तस्य दूषणेऽपि च भूषणे ॥ ६॥ अर्थे महेन्बजालस्य दूषितेऽपि च नूषिते ॥ यथा जनानां माध्यस्थ्यं नयार्थे तथा मुनेः।। ६३ ॥ दूषयेदज्ञ एवोच्चैः स्याफादं न तु पंमितः॥ अज्ञप्रखापे सुझानां न पेषः करुणैव तु ॥६५॥ त्रिविधं १ प्रत्यक्षं मितमात्रंशे इति प्रत्यंतरे । 11981 JainEducard For Personal & Private Use Only Mulainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy