________________
Jain Educatio
प्रदेशार्थविचारतः ॥ अनेकभूतभावात्मा पर्यायार्थपरिग्रहात् ॥ ३१ ॥ प्योरेकत्वबुद्ध्यापि यथा दित्वं न गति ॥ नयैकान्तधियाप्येवमनेकांतो न गछति ॥ ३२ ॥ सामथ्र्येण न मानं स्याद्वयोरेकत्वधीर्यया ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३३ ॥ एकदेशेन चैकत्वधीर्षयोः स्याद्यथा प्रमा ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३४ ॥ इत्थं च संशयत्वं यन्नयानां जानते परः ॥ तदपास्तं विलंबानां प्रत्येकं न नयेषु यत् ॥ ३५ ॥ सामर्येण घ्यासंबेऽप्यवि| रोधे समुच्चयः ॥ विरोधे पुर्नयत्राताः स्वशस्त्रेण स्वयं हताः ॥ ३६ ॥ कथं विप्रतिषिद्धानां न विरोधः समुच्चये ॥ अपेक्षानंदतो हन्त कैव विप्रतिषिद्धता ॥ ३७ ॥ निन्नापेक्षा यथैकत्र पिट्पुत्रादिकल्पना ॥ नित्यानित्याद्यनेकान्तस्तथैव न विरो त्स्यते ॥ ३८ ॥ व्यापके सत्यनेकान्ते स्वरूपपररूपयोः ॥ श्रनेकांत्यान्न कुत्रापि निपतिरिति चेन्मतिः ॥ ३५ ॥ श्रव्या| प्यवृत्तिधर्माणां यथावच्छेदकाश्रया ॥ नापि ततः परावृत्तिस्तत् किं नात्र तयेदयते ॥ ४० ॥ नैगमांत्यनेदं तत्परावृत्तावपि स्फुटम् ॥ अप्रेिताश्रयेणैव निर्णयो व्यवहारकः ॥ ४१ ॥ अनेकान्तेऽप्यनेकान्तादनिष्टैर्वमपाकृता ॥ नयसूको किकाप्रान्ते विश्रान्तेः उलजत्वतः ॥ ४२ ॥ श्रात्माश्रयादयोऽप्यत्र सावकाशा न कर्हिचित् ॥ ते हि प्रभाण सिद्रार्थात् प्रकृत्यैव पराङ्मुखाः ॥ ४३ ॥ उत्पन्नं दधिजावेन नष्टं दुग्धतया पयः ॥ गोरसत्वात् स्थिरं जानन् स्याघादविड् जनोऽपि कः ॥४४॥ इन् प्रधानं सत्वाद्यैर्विरुद्धैर्गुफितं गुणैः ॥ सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥ ४५ ॥ विज्ञानस्यैकमाकारं | नानाकारकरंबितम् ॥ इहंस्ताचागतः प्राज्ञो नानेकांतं प्रतिक्षिपेत् ॥ ४६ ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् ॥ योगो १ ठेव.
ional
For Personal & Private Use Only
Phelibrary.org