SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Jain Educatio प्रदेशार्थविचारतः ॥ अनेकभूतभावात्मा पर्यायार्थपरिग्रहात् ॥ ३१ ॥ प्योरेकत्वबुद्ध्यापि यथा दित्वं न गति ॥ नयैकान्तधियाप्येवमनेकांतो न गछति ॥ ३२ ॥ सामथ्र्येण न मानं स्याद्वयोरेकत्वधीर्यया ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३३ ॥ एकदेशेन चैकत्वधीर्षयोः स्याद्यथा प्रमा ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३४ ॥ इत्थं च संशयत्वं यन्नयानां जानते परः ॥ तदपास्तं विलंबानां प्रत्येकं न नयेषु यत् ॥ ३५ ॥ सामर्येण घ्यासंबेऽप्यवि| रोधे समुच्चयः ॥ विरोधे पुर्नयत्राताः स्वशस्त्रेण स्वयं हताः ॥ ३६ ॥ कथं विप्रतिषिद्धानां न विरोधः समुच्चये ॥ अपेक्षानंदतो हन्त कैव विप्रतिषिद्धता ॥ ३७ ॥ निन्नापेक्षा यथैकत्र पिट्पुत्रादिकल्पना ॥ नित्यानित्याद्यनेकान्तस्तथैव न विरो त्स्यते ॥ ३८ ॥ व्यापके सत्यनेकान्ते स्वरूपपररूपयोः ॥ श्रनेकांत्यान्न कुत्रापि निपतिरिति चेन्मतिः ॥ ३५ ॥ श्रव्या| प्यवृत्तिधर्माणां यथावच्छेदकाश्रया ॥ नापि ततः परावृत्तिस्तत् किं नात्र तयेदयते ॥ ४० ॥ नैगमांत्यनेदं तत्परावृत्तावपि स्फुटम् ॥ अप्रेिताश्रयेणैव निर्णयो व्यवहारकः ॥ ४१ ॥ अनेकान्तेऽप्यनेकान्तादनिष्टैर्वमपाकृता ॥ नयसूको किकाप्रान्ते विश्रान्तेः उलजत्वतः ॥ ४२ ॥ श्रात्माश्रयादयोऽप्यत्र सावकाशा न कर्हिचित् ॥ ते हि प्रभाण सिद्रार्थात् प्रकृत्यैव पराङ्मुखाः ॥ ४३ ॥ उत्पन्नं दधिजावेन नष्टं दुग्धतया पयः ॥ गोरसत्वात् स्थिरं जानन् स्याघादविड् जनोऽपि कः ॥४४॥ इन् प्रधानं सत्वाद्यैर्विरुद्धैर्गुफितं गुणैः ॥ सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥ ४५ ॥ विज्ञानस्यैकमाकारं | नानाकारकरंबितम् ॥ इहंस्ताचागतः प्राज्ञो नानेकांतं प्रतिक्षिपेत् ॥ ४६ ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् ॥ योगो १ ठेव. ional For Personal & Private Use Only Phelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy