________________
मद्यशो वि.
112310
Jain Educa
| एनं केचित् समापत्तिं वदंत्यन्ये ध्रुवं पदम् ॥ प्रशान्तवाहितामन्ये विसजागरूयं परे ॥ १५ ॥ चर्मचक्षुर्च्छतः सर्वे देवाचाविधिचक्षुषः ॥ सर्वतश्चषः सिया योगिनः शास्त्रचक्षुषः ॥ १६ ॥ परीते कषछेदतापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धिं परीक्षंतां तथा बुधाः ॥ १७ ॥ विधयः प्रतिषेधाश्च नूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते कषशुद्धिं | वदन्ति ताम् ॥ १८ ॥ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः ॥ हिंसादीनां निषेधाश्च नूयांसो मोक्षगोचराः ॥ १५ ॥ अर्थकामविमिश्रं यद्यच्च कृप्तकथा विलम् ॥ श्रनुषंगिकमोक्षार्थं यन्न तत् कषशुद्धिमत् ॥ २० ॥ विधीनां च निषेधानां | योगक्षेमकरी क्रिया ॥ वर्त्यते यत्र सर्वत्र तचास्त्रं बेदशुद्धिमत् ॥ २१ ॥ कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः ॥ कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा ॥ २२ ॥ अन्यार्थ किंचित्सृष्टं यत्रान्यार्थमपोह्यते ॥ दुर्विधिप्रतिषेधं तन्न शास्त्रं बेदशुद्धिमत् ॥ २३ ॥ निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिनिः ॥ दाहस्येव न सधैधैर्याति प्रकृतिदुष्टता ॥ २४ ॥ हिंसा जावकृतो दोषो दाहस्तु न तथेति चेत् ॥ नूत्यर्थं तदिधानेऽपि जावदोषः कथं गतः ॥ २५ ॥ वेदोक्तत्वान्मनः शुद्ध्या | कर्मयज्ञोऽपि योगिनः ॥ ब्रह्मयज्ञ इतीवन्तः श्येनयागं त्यजन्ति किम् ॥ २६ ॥ वेदान्तविधिशेषत्वमतः कर्मविधेर्हितम् ॥ | जिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मणः ॥ २७ ॥ कर्मणां निरवद्यानां चित्तशोधकतां परम् ॥ सांख्याचार्या अपीलन्तीत्यास्तामेषोऽत्र विस्तरः ॥ २० ॥ यत्र सर्वनयासंविविचारप्रबलाग्निना ॥ तात्पर्यश्यामिका न स्यात्तष्ठास्त्रं तापशुद्धिमत् ॥ २॥ यथाह सोमिलप्रश्न जिनः स्याद्वाद सिद्धये ॥ व्यार्थादहमेकोऽस्मि दृग्ज्ञानार्था जावपि ॥ ३० ॥ श्रयश्चाव्ययश्चास्मि
१ तापरं.
For Personal & Private Use Only
अधिकार.
१
112311
linelibrary.org