________________
॥ श्रीवीतरागेच्यो नमः ॥
॥ न्याय विशारदोपाध्याय श्री मद्यशोविजय प्रणीताध्यात्मोपनिषत् ॥
॥ ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयंभुवम् ॥ अध्यात्मोपनिषन्नामा ग्रंथोऽस्मानिर्विधीयते ॥ १ ॥ आत्मानमधिकृत्य | स्याद्यः पंचाचारचारिमा | शब्दयोगार्थनिपुणास्तदध्यात्मं प्रचक्षते ॥ २ ॥ रूढ्यर्थ निपुणास्त्वादुश्चित्तं मैत्र्यादिवासितम् ॥ अध्यात्मं निर्मलं बाह्यव्यवहारोपबृंहितम् ॥ ३ ॥ एवंभूतनये ज्ञेयः प्रथमोऽर्थोऽत्र कोविदैः ॥ यथायथं द्वितीयोऽर्थो व्यव हारर्जुसूत्रयोः ॥ ४ ॥ गलन्नयकृतत्रांतिर्यः स्याधिश्रांतिसंमुखः ॥ स्याधादविशदालोकः स एवाध्यात्मजाजनम् ॥ ५ ॥ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुचेन तुम्छाग्रहमनः कपिः ॥ ६ ॥ अनर्थायैव नार्थाय जातिप्रायाश्च युक्तयः ॥ हस्ती हन्तीति वचने प्राप्ताप्राप्त विकल्पवत् ॥ ७ ॥ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः ॥ कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ८ ॥ श्रागमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् ॥ अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये || || अंतरा केवलज्ञानं बद्मस्थाः खस्वचक्षुषः ॥ हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् ॥ १० ॥ शुद्धोन्नाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् ॥ जौतहंतुर्यथा तस्य पदस्पर्श निषेधनम् ॥ ११ ॥ शासनात्राणशक्तेश्च बुद्धैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य तच्च नान्यस्य कस्यचित् ॥ १२ ॥ वीतरागोऽनृतं नैव ब्रूयात्तवेत्वभावतः ॥ यस्तघाक्येष्वनाश्वासस्तन्म|हामोहजृंजितम् ॥ १३ ॥ शास्त्रे पुरस्कृते तस्माघीतरागः पुरस्कृतः ॥ पुरस्कृते पुनस्तस्मिन्नियमाद् सर्वसिद्धयः ॥ १४ ॥
For Personal & Private Use Only
helibrary.org