________________
यशोवि.
अधिकार.
वचन किमपि शोच्यं नास्ति नवास्ति मोच्यं न च किमपि विधेयं नैव गेयं न देयम् ॥ ६॥ इति सुपरिणतात्मख्याति- चातयक खिजवति यतिपतियश्चिन्नरोनासिवीर्यः। हरहिमकरहारस्फारमंदारगंगारजतकलशशुञा स्यात्तदीया यशःश्रीः ॥६॥ इति श्रीपंडितनयविजयगणिशिप्यपंडितश्रीपद्मविजयगणिसहोदरोगाध्यायश्रीयशोविजयगणिकृतेऽध्यात्मोपनिषत्प्रकरणे ज्ञानयोगशुद्धिनामा ॥२॥
॥अथ तृतीयोऽधिकारः॥ | ॥यान्येव साधनान्यादौ गृह्णीयाज्ञानसाधकः ॥ सिझयोगस्य तान्येव सणानि स्वजावतः॥१॥ अत एव जगौ यात्रां सत्तपोनियमादिषु ॥ यतनां सामिलप्रश्ने जगवान् स्वस्य निश्चिताम् ॥ २ ॥श्रतश्चैव स्थितप्रज्ञलावसाधनलक्षणे ॥ अन्यूनान्यधिक प्रोक्त योगदृष्ट्या परैरपि ॥ ३ ॥ नाशानिनो विशेष्येत यथेचाचरणे पुनः ॥ ज्ञानी स्वलक्षणानावात्तथा चोक्तं पररपि ॥४॥ बुद्धाऽबैतसतत्त्वस्य यथेचाचरणं यदि ॥ शुनां तत्त्वदृशां चैव को लेदोऽशुचिजदाणे ॥ ५॥ अबुझिपूर्विका वृत्तिन पुष्टा तत्र यद्यपि ॥ तथापि योगजादृष्टमहिम्ना सा न संनवेत् ॥ ६॥ निवृत्तमशुजाचाराबुलाचारप्रवृत्तिमत् ॥ स्याफा चित्तमुदासीनं सामायिकवतो मुनेः॥ ७ ॥ विधयश्च निषेधाश्च नत्वज्ञाननियंत्रिताः ॥ बालस्यैवागमे प्रोक्तो नोद्देशः पश्यकस्य यत् ॥०॥ न च सामर्थ्ययोगस्य युक्तं शास्त्रं नियामकम् ॥ कटपातीतस्य मर्यादाप्यस्ति न झानिनः क्वचित् ॥ ए॥ जावस्य सिद्यसिद्धिन्यां यच्चाकिंचित्करी क्रिया ॥ज्ञानमेव क्रियामुक्तं राजयोगस्तदिष्यताम् ॥१०॥ मैवं नाकवली पश्यो नापूर्वकरणं विना ॥ धर्मसंन्यासयोगी चेत्यन्यस्य नियता क्रिया ॥११॥ स्थैर्याधानाय सिधस्यासि
Jain Edu
For Personal & Private Use Only
alelibrary.org