SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जस्यानयनाय च ॥ जावस्येव क्रिया शान्तचित्तानामुपयुज्यते ॥ १२॥ क्रियाविरहितं हन्त ज्ञानमात्रमनर्थकम् ॥ गति विना पयज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ १३ ॥ स्वानुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते ॥ प्रदीपः स्वप्रकाशोऽपि तैलपूादिकं यथा ॥ १४ ॥ बाह्यनावं पुरस्कृत्य ये क्रिया व्यवहारतः॥ वदने कवलदेपं विना ते तृप्तिकांक्षिणः॥१५॥ia गुणवद्बहुमानादेर्नित्यस्मृत्या च सक्रिया ॥ जातं न पातयेनावमजातं जनयेदपि ॥ १६॥ दायोपशमिके लावे या क्रिया | क्रियते तया ॥ पतितस्यापि तनावप्रवृद्धिर्जायते पुनः॥१७॥ गुणवृध्यै ततः कुर्यात् क्रियामस्खलनाय वा ॥ एकं तु संयमस्थानं जिनानामवतिष्ठते ॥ १०॥ अज्ञाननाशकत्वेन ननु ज्ञानं विशिष्यते ॥ न हि रजावहिन्त्रांतिर्गमने न निवर्तते॥रा सत्यं क्रियागमप्रोक्ता शानिनोऽप्युपयुज्यते ॥ संचितादृष्टनाशार्थ नासूरोऽपि यदन्यधात् ॥२०॥ तंमुखस्य यथा वर्म यथा ताम्रस्य कालिका ॥ नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ॥१॥ जीवस्य तंमुखस्येव मलं सहजमप्यखम् ॥ नश्य। त्येव न संदेहस्तस्माद्यमवान् लव ॥२२॥ अविद्या च दिदृक्षा च नवबीजं च वासना ॥ सहजं च मखं चेति पायाः कमणः स्मृताः ॥ १३ ॥ ज्ञानिनो नास्त्यदृष्टं चेस्मसात्कृतकर्मणः ॥ शरीरपातः किं न स्याजीवनादृष्टनाशतः॥२४॥ शरीरमीश्वरस्येव विषोऽप्यवतिष्ठते ॥ श्रन्यादृष्टवशेनेति कश्चिदाह तदक्षमम् ॥ २५ ॥ शरीर विषः शिप्याद्यदृष्टाद्यदि |तिष्ठति ॥ तदाऽसुहृददृष्टेन न नश्येदिति का प्रमा ॥ २६॥ न चोपादाननाशेऽपिणं कार्य यथेप्यते ॥ तार्किकः स्थितिमत्तचिरं वित्तनुस्थितिः॥ २७॥ निरुपादानकार्यस्य क्षणं यत्तार्किकः स्थितिः॥ नाशत्वन्तराजावादिष्टा न च स! उर्वचः ॥ २० ॥ अन्यादृष्टस्य तसातप्रतिबंधकतां नयेत् ॥ मियमाणोऽपि जीव्येत शिष्यादृष्टवशाद्गुरुः ॥ २५॥ स्वना For Personal & Private Use Only Jain Education international library.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy