________________
यशोवि
।। १८ ।।
वान्निरुपादानं यदि विषत्तनुस्थितिः ॥ तंत्रापि कालनियमे तत्र युक्तिर्न विद्यते ॥ ३० ॥ उखलस्य तचित्यं मतं वेदान्तिनो ह्यदः ॥ प्रारब्धादृष्टतः किं तु ज्ञेया विषत्तनुस्थितिः ॥ ३१ ॥ तत्मारब्धेतरादृष्टं ज्ञाननाश्यं यदीष्यते ॥ लाघवेन विजातीयं तन्नाश्यं तत्प्रप्यताम् ॥ ३२ ॥ इत्थं च ज्ञानिनो ज्ञाननाश्यकर्मक्षये सति ॥ क्रियैकनाश्यकमघश्यार्थ मापि । युज्यते ॥ ३३ ॥ सर्वकर्मकये ज्ञानकर्मणोस्तत्समुच्चयः ॥ श्रन्योऽन्यप्रतिबंधन तथा चोक्तं परैरपि ॥ ३४ ॥ न यावत्नममन्यस्तौ ज्ञानसत्पुरुषक्रमी । एकोऽपि नैतयोस्तावत्पुरुषस्येह सिध्यति ॥ ३५ ॥ यथा बास्थिकं ज्ञानकर्मणी सहकृत्वरे ॥ कायिके श्रपि विशेये तथैव मतिशालिभिः ॥ ३६ ॥ संप्राप्तकेवलज्ञाना अपि यनिपुंगवाः ॥ क्रियां योगनिरोधाख्यां कृत्वा सिध्यंति नान्यथा ॥ ३७ ॥ तेन ये क्रियया मुक्ता ज्ञानमात्रानिमानिनः ॥ ते चष्टा ज्ञानकर्मन्यां नास्तिका नात्र | संशयः ॥ ३८ ॥ ज्ञानोत्पत्तिं समुद्भाव्य कामादीनन्यदृष्टितः । अपहुवानैर्लोकेभ्यो नास्तिकैर्वचितं जगत् ॥ ३५ ॥ ज्ञानस्य । परिपाकाद्धि क्रियाऽसंगत्वमंगति ॥ न तु प्रयाति पार्थक्यं चंदनादिव सौरजम् ॥ ४० ॥ प्रीतिजक्तिवचोऽसंगैरनुष्ठानं चतुविधम् ॥ यत्परयोगिनिगतं तदित्थं युज्यतेऽखिलम् ॥ ४१ ॥ ज्ञाने चैव क्रियायां च युगपद्विहितादरः ॥ व्यजाववि शुद्धः सन् प्रयात्येव परं पदम् ॥ ४२ ॥ क्रियाज्ञानसंयोगविश्रांतचित्ताः समुद्भूतनिर्बाधचारित्रवृत्ताः ॥ नयोन्मेष निर्णीतनिःशेषजावास्तपःशक्तिलब्धप्रसिद्ध प्रजावाः ॥ ४३ ॥ जयत्रोधमायामदाज्ञाननित्राप्रमादोज्जिताः शुद्धमुद्रा मुनीन्द्राः ॥ यशः श्री समालिंगिता वादिदंतिस्मयोच्छेदतुल्या जयंति ॥ ४४ ॥
11
||
॥
॥
इति पंडित श्रीनयविजयगणिशिष्य पंडित श्रीपद्मविजयगणिसहोदरोपाध्याय श्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे क्रियायोगशुद्धिनामा ३ १ सद्गत्वरे |
Jain Education International
For Personal & Private Use Only
अधिकार. ३
11 22 11
14ibrary.org