________________
९
Jain Educatio
॥ श्रथ चतुर्थोऽधिकारः ॥
॥ ज्ञानक्रियाश्वघययुक्तसाम्यरथाधिरूढः शिवमार्गगामी ॥ न ग्रामपूःकंटकजारतीनां जनोऽनुपानत्क इवार्तिमेति ॥ १ ॥ | श्रात्मप्रवृत्तावतिजागरूकः परप्रवृत्तौ बधिरांधमूकः ॥ सदा चिदानंदपदोपयोगी लोकोत्तरं साम्यमुपैति योगी ॥ २ ॥ परीषदैश्च प्रबलोपसर्गयोगाञ्चलत्येव न साम्ययुक्तः ॥ स्थैर्यादिपर्यासमुपैति जातु क्षमा न शैलैर्न च सिंधुनाथैः ॥ ३ ॥ | इतस्ततो नारतिवह्नियोगाडड्डीय गच्छेद्यदि चित्तसूतः ॥ साम्यैक सिद्धौषधमूर्जितः सन् कल्याण सिद्धेर्न तदा विलंबः ॥ ४ ॥ अंतर्निमग्नः समतासुखाब्धौ बाह्ये सुखे नो रतिमेति योगी ।। टत्यटव्यां क श्वार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षं ॥ ५ ॥ | यस्मिन्न विद्यार्पितबाह्यवस्तु विस्तारजज्रांतिरुपैति शांतिम् ॥ तस्मिंश्चिदेकार्णव निस्तरंगस्वभावसाम्ये रमते सुबुद्धिः ॥ ६ ॥ शुद्धात्मतत्त्वप्रगुणा विमर्शाः स्पर्शाख्यसंवेदनमादधानाः ॥ यदान्यबुद्धिं विनिवर्तयंति तदा समत्वं प्रथतेऽवशिष्टम् ॥ ७ ॥ विना समत्वं प्रसरन्ममत्वं सामायिकं मायिकमेव मन्ये ॥ श्रये समानां सति सद्गुणानां शुद्धं हि तनया विदंति ॥ ८ ॥ निशाननोमंदिररत्नदीप्रज्योतिर्भिरुद्योतितपूर्वमंतः ॥ विद्योतते तत्परमात्मतत्त्वं प्रसृत्वरे साम्यमणिप्रकाशं ॥ ए ॥ एकां | विवेकांकुरितां श्रिता यां निर्वाणमापुर्भरतादिनूपाः ॥ सैवर्जुमार्गः समता मुनीनामन्यस्तु तस्या निखिलः प्रपंचः ॥ १० ॥
स्पेऽपि साधुर्न कषायवह्नावह्नाय विश्वासमुपैति जीतः ॥ प्रवर्धमानः स दहेद्गुणौघं साम्यांबुपूरैर्यदि नापनीतः ।। ११ ।। । प्रारब्धजा ज्ञानवतां कषाया श्रासिका इत्यभिमानमात्रम् ॥ नाशो हि नावः प्रतिसंख्यया यो नाबोधवत्साम्यरत स | तिष्ठेत् ॥ १२ ॥ साम्यं विना यस्य तपः क्रियादेर्निष्ठा प्रतिष्ठार्जनमात्र एव ॥ स्वर्धेनुचिंतामणिकामकुंजान् करोत्यस काण
Inational
For Personal & Private Use Only
Relibrary.org