________________
नद्यशोवि.
अधिकार.
।
कपर्दमूख्यान् ॥ १३ ॥ ज्ञानी क्रियावान् विरतस्तपस्वी ध्यानीच मौनी स्थिरदर्शनश्च ॥ साधुर्गुणं तं खजते न जातु प्रामोति यं साम्यसमाधिनिष्ठः ॥ १४॥ र्योधनेनानिहतश्चुकोप न पांमवैर्यो न नुतो जहर्ष ॥ स्तुमो जदंतं दमदंतमंतः समत्ववंतं मुनिसत्तमं तम् ॥ १५॥ यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् ॥ न मेऽत्र किंचिज्ज्वलतीति मेने साम्येन तेनोरुयशो वितेने ॥ १६॥ साम्यप्रसादास्तवपुर्ममत्वाः सत्त्वाधिकाःस्वं ध्रुवमेव मत्वा ॥न सेहिरेऽत्ति किमु तीव्रयंत्रनिष्पीमिताः स्कंधकसूरिशिष्याः॥१७॥ लोकोत्तरं चारुचरित्रमेतन्मतार्यसाधोः समतासमाधेः॥ हृदाप्यकुप्यन्न यदाचर्मबशेऽपि मूर्धन्ययमाप तापम् ॥ १७ ॥ जज्वाल नांतश्च सुराधमेन प्रोज्वासितेऽपि ज्ज्वलनेन मौखौ ॥ मौलिमुनीनां स न कैर्निषेव्यः कृष्णानुजन्मा समतामृताब्धिः ॥ १५॥ गंगाजले यो न जहौ सुरेण विशोऽपि शूले समतानुवंधम् ॥ प्रयागतीर्थोदयकृन्मुनीनां मान्यः स सूरिस्तनुजोऽनिकायाः॥ २० ॥ स्त्रीचूणगोब्राह्मणघातजातपापादधःपातकृतानिमुख्याः॥ दृढप्रहारिप्रमुखाः क्षणेन साम्यावलंबात्पदमुच्चमापुः ॥१॥अप्राप्तधर्माऽपि पुरादिमाईन्माता शिवं यनगवत्यवाप ॥ नामोति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विनितं तत् ॥ २२ ॥ इति शुजमतिर्मत्वा साम्यप्रजावमनुत्तरं य इह निरतो नित्यानंदः कदापि न खिद्यते ॥ विगखदखिखाविद्यः पूर्णस्वज्ञावसमृद्धिमान् स खलु खजते जावारीणां जयेन यशःश्रियम् ॥ ३॥
॥ ॥ ॥ ॥ ॥ ॥ इति श्रीयशोविजयोपाध्यायगणिकृते यशःश्यंकेऽध्यात्मोपनिषत्प्रकरणे साम्ययोगशुद्धिनामा चतुर्थोऽधिकारः समाधः ॥४॥
॥ समाप्तमिदमध्यात्मोपनिषत्प्रकरणम् ॥ tional
Jain Educ
a
For Personal & Private Use Only
Allnelibrary.org