________________
॥ अथाध्यात्मिकमतपरीक्षा
। अथवा।
॥ आध्यात्मिकमतखंडनम् ॥ ॐ स्वस्तिश्रीपूर्णघूर्णन्नतसुरसुरसोझासिमूर्धार्पितम्रग्-राजीराजीवगुञ्जयूमरपरिकरैः सेव्यपादारविन्दः । स्पर्धाबंधात्स्वनासा|मिव कनकगिरि कंपयन् स्वर्णवर्णः शोलानिर्वर्धमानः स जिनपरिवृढः पातु वो वर्धमानः॥१॥नत्वा गुरुपदकमखं स्मृत्वा वाचं परोपकारकृते । स्वोपज्ञाध्यात्मिकमतखंमनटीकां करोमि मुदा ॥२॥
इह तावद्रंथादौ ग्रंथकर्ता प्रारिप्सितनिर्विघ्नसमाप्तिकामनया शिष्टाचारपरिपाखनाय च स्वाचिमतदेवतानमस्कारादिलक्षणं मंगलमाचरणीयमिति मनसिकृत्य वर्तमानशासनस्वामितयान्यर्हितं श्रीवर्धमानस्वामिनं नमस्कुर्वन्नाह
श्रीवर्धमानं जिनवर्धमानं नमामि तं कामितकामकुंजम् ।।
श्राकारनेदेऽपि कुबुछिनेदे शस्त्रस्य तुल्यं यमुपज्ञशास्त्रम् ॥१॥ टीका-तं जिनवर्धमानमहं नमामीति क्रियाकारकसंटंकः । जिनश्चासौ वर्धमानश्चेति कर्मधारयः । जयति रागादिशत्रनिति जिनः । कथंनूतं श्रीवर्धमानं श्रिया सकसकर्मत्याविर्जूतानन्तचतुष्कसंपदूपयाऽष्टमहाप्रातिहार्यरूपया वा वर्धमान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org