________________
परीक्षा.
अध्यात्मि. श्रीवर्धमानं । पुनः कनूतं कामितकामकुंनं कामितानि वांजितानि तेषु कामकुंचमिवेत्युपमानं । के यउपशास्त्रं वाद- ।॥२०॥
दशांगीरूपम् श्राकारजेदेऽपि तथाविधावयवरचनाविशेषजेदेऽपि कुबुधिरज्ञानं तस्य जेदे शस्त्रतुझ्यं वर्तते । अयं जावः ।।
यथा शस्त्रं प्रतिनियतं सक्ष्यं जिनत्त्येवं यत्प्रवचनमपि सदसहिवेचकत्वेन मिथ्यात्वानिनिवेशं जिनत्ति निवर्तयति । न चैवं जमालिप्रवृतीनां मिथ्यात्वानिनिवेशनिवर्तकत्वाजावन जगवचनस्यासामर्थ्य शंकनीयं, योग्यानुद्दिश्यैवैतदनिधानात् । न खलु जानवीया जानवः कौशिकस्य खोचनमनुन्मीखयन्त उपखंजसंजावनास्पदं जवेयुरिति । पद श्राकारणव शस्त्रशास्त्रयोर्जेदोऽन्तरं, न तु वर्णमात्रान्तरेणेति ॥१॥
बन्धोदयोदीरणसत्पदाख्यमुवोष कर्मेन्धनमिद्धतेजाः।
ध्यानानलेन प्रबलेन यो वः समपवित्पातु स वीरदेवः ॥२॥ टीका-स वीरदेवः श्रीवर्धमानस्वामी वो युष्मान् पातु। कथंभूतः। समग्रवित् समग्रं सर्वव्यपर्यायात्मकं वस्तु वेत्ति पश्यति । जानाति वेति । दर्शनज्ञानयोश्चायं नेदः जीवस्वाजाव्यात्सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति । स को यो ध्यानानखेन कर्मेन्धनमुवोषावाखयत् ध्यानमेव निमलत्वा-y दनखोऽग्निः कमैव दाह्यत्वसाधादिन्धनमिति रूपकम् । कर्मेन्धनमित्यत्र जात्यन्तिप्रायमेकवचनम् । कर्थनूतं कर्मेन्धनं । बंधोदयोदीरणसत्पदाख्यम्तत्र मिथ्यात्वादिजिबन्धहेतुचिरञ्जनचूर्णपूर्णसमुशकवन्निरन्तरं पुजवनिचिते खोके कर्मयोग्यवगणापुज
Jain Educat
i onal
For Personal & Private Use Only
Panelibrary.org