________________
स्तबमकफसकत्वं खन्यते । यथा स्कंदकोद्देशके-"आखित्तेषं नंते खोए आखित्तपखित्तेणं जंते खोए जराए मरणेष य से जहा बामए केइ गाहावतीभगारंसि नियायमाएंसि जेसे तत्व जमेजवति अप्पनारमोक्षगुरुए तं गहाय आताए एगतं । श्रवक्कमति एस मे विद्यारिए समाणे पुरोहियाए सुहाए खमाए णिस्सेसाए श्राणुगमियत्ताए जविस्सति एवामेव देवाणुप्पिया एगेलमेश्छे कंते पिए मणुले मणामे थिळे वेसासिए संमते अणुमते बहुमते जमकरंमगसमाणे माणं सीयं माणं उएहं माणं खुहा माणं पिवासा माणं चोरा माणं वाला माणं दंसा माएं मसयामाणं वातियपेत्तियसशिवातिय विविहा रोगातंका परिस्सहोवसग्गा फुसंतुत्तिकट्ट एस मे णित्यारिए समाणे परखोगस्स हिताए खमाए णिस्सेसाए आणुगामियत्ताए जविस्सती"त्यत्र
गृहपतेनी गृहीत्वापक्रमणस्यैहिकमात्रफलकत्वम् स्कंदकस्य च स्वात्मनिस्तारणस्यामुष्मिकफलकत्वं प्रसिधम् । एवं च काजिनप्रतिमार्चनादि सूर्याजादीनामैहिकमात्रफलकमेवेत्यपि निरस्तम् अन्यत्र दृष्टजन्ममात्रवेदनीयकर्मणोऽदृष्टजनकस्य प्रेत्या
फखजनकत्वस्यार्थसिञ्चत्वात् । अन्यथा जगवदनादिकमपि देवानां प्रेत्य हितावहं न स्यात्तस्य च तथात्वं कंठत एवोक्तं सूत्रे । तथा च राजप्रश्नीये सूर्यानोक्तिः-"तं महाफलं खलु तहारूबाणं अरिहंताणं जगवंताणं पामगोयस्सवि सवण्याए किमंग पुण अनिगमणवंदणनमंसणपमिपुतणपखुवासण्याए एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ताकिमंग पुण विच्खस्स बस्स गहणयाए तं गहामिणं समएं जगवं महावीरं वदामि मंसामि सकारेमि सम्माणेमि क-12
खाणं मंगखं देवयं चेश्यं पश्वासामि एयं मे पेच्चा हिताए सुहाए खमाए निस्सेसाए श्राणुगामियत्ताए जविस्सत्ति" ॥२१॥ ननु वंदनपूजनादिफखस्थखे देवानां पाठवैसदृश्यदर्शनादेवास्माकं नम इति चेन्न वंदनाधिकारे पर्युपासनावंदन
JainEducation
For Personal & Private Lise Only
N
ilibrary.org