SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ देवधर्म - ॥ ६॥ Jain Educati भोगा जुत्ता विसफलोवमा । पञ्चा करुयविवागा अणुबंध हावा ॥ १ ॥” इति मृगापुत्री याध्ययने पश्चाश्वब्देनामुष्मिकानागतकालस्य स्पष्टमेवाभिधानात् । किं च “किं मे पुबिं करणिकां किं मे पञ्चा करणिक" इत्यने नतनवे कालत्रये तस्यावश्यकर्तव्यत्वमेव जिज्ञासितं सूर्याजादिनिः । तच्च निश्चित्य प्रयमनिहितं निश्चिताप्ताः सामानिकैरिति कथं न तस्यामुष्मिकफलता प्रदेशिने केसाप्तपूर्वपश्चात्रमणीयताया श्वेति विचारणीयम् । जवांतरार्जितशुभकर्मजोगरूपो चितप्रवृ| तिमात्रेण तच्चरितार्थमात्रोक्तावन्यतीर्थिकमतप्रवेशः । एवं हि तपःसंयमादिकष्टमपि जवांतरार्जितकर्मजोगसाधनमात्रमिति वदन् बौझडुर्कुरूढ एव । विजयेनामुष्मिकशुनावहादृष्टार्जनेन समाधानं तूजयत्र तुल्यम् । ऐहिक विध्वंसहेतुमंगलमात्र तया | मोक्षहेतुतानिराकरणं चोद्यमप्युजयत्र सुवचं समसमाधानं च “धम्मो मंगलमुक्कि " मित्यादिना तपः संयमादौ मंगलरूप- तायाः स्पष्टमेवोक्तत्वात् ॥ १० ॥ एतेन स्थितिरूपमेव जिनप्रतिमाद्यर्चनं देवानां न तु धर्मरूपमिति धर्मशृगालादिप्रलपितमपास्तम् । स्थितेरपि धर्माधर्मरूपतया विवेचने धर्मस्थितावेव तस्यान्तर्भावस्य वाच्यत्वात् । धर्मे स्थितिपदं नास्तीति तु मुग्धजनध्यांध्यकरणमात्रम् बृहत्कटपषष्ठोदेशके साधुधर्मेऽपि स्थितिपदस्य स्पष्टमभिधानात् । “बिहा कप्पछिई पन्नत्ता तंजा सामाश्यसंजयकप्पछि १ बेवधावणियकप्पा २ बसमा कप्पछि ३ शिविकाइयकप्प हि ४ जिएकप्पछिए बेरकप्पत्ति ६ ॥ १९ ॥ एतेन लोकसंग्रहार्थतास्थितावपि प्रत्युक्तम् ज्ञानिनामपि खोकसंग्रहस्य कर्मक्षपणाश्रतयैवाजियुक्तैर्व्याख्यातत्वात् । तथा च प्राकृतकर्मफलजोगपक्ष एवमुपतिष्ठते स च प्रागेव प्रतिबंधा निरस्त इति ॥ २० ॥ एतेनैव यत्र प्रत्यक्ष निर्देशे पश्चात्पूर्वशब्दाभ्यां फलोपदेशस्तत्रैवैहिकमात्रफखकत्वम् । यत्र च परलोकवाचिशब्देन निर्देश For Personal & Private Use Only परीक्षा ॥ ६॥ elibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy