SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ च्छ्रेय" इति प्रश्ने सामानिकदेवैर्जिनप्रतिमार्चनं जिनसंबंध्यर्चनं चेति यमेव तथोत्तरितमित्युजयत्र वैधीय प्रवृत्तिरन्यत्र तु रागप्राप्ता यथा जरतेशस्य लगवज्ञानोत्पत्तौ चक्रोत्सत्तौ चेति न कश्चिद्दोषः । अयं चात्र पाव:-"तएणं तस्स सूपियाजस्स देवस्स पंचविहाए पक्रत्तिए पात्तनावं गयस्स समाएस्स इमे एतारूवे अनस्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पकित्था "किं मे पुर्वि करणि किं मे पछा करणि किं मे पुदि सेयं किं मे पन्ना सेयं किं मे पुविं पञ्चावि हियाए सुहाए खमाए निस्सेयसाए श्राणुगामियत्ताए नविस्सइ तएणं तस्स सूरियाजस्स देवस्स सामाणियपरिसोववन्नगा देवा सूरियाजस्स श्ममेतारूवमनस्थियं जाव समुप्पन्नं समनिजाणित्ता जेणेव सू० ते० सूरियानं देवं करयखपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वघाति २ एवं वयासी एवं खलु देवाणुप्पियाणं सूरियाने विमाणे सिहायतणंसि जिणपमिमाएं जिणुस्सेहप्पमाणमित्ताणं अच्सयं सन्निखित्तं चिति सजाएणं सुहम्माए माणवए चए खंने वरामएमु गोलवट्टसमुग्गएसु बहु जिसकहा सन्निरिकत्ता चिति ताठणं देवाणुप्पियाणं अन्नेसिं बहूएं वमाणियाणं देवाण च देवीण य अच्चणिजा जाव पखुवासणिजा तंजहा एयणं देवाणुप्पियाणं पुर्वि करणिकं एयणं देवाणुप्पियाणं पछाकरणिकं तं एयणं देवाणुप्पियाणं पुचि सेयं तं एयणं देवाणुप्पियाणं पछा सेयं तं एयणं देवाणुप्पियाणं पुचि पन्नावि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए नविस्सई" इति ॥१७॥ नन्वत्र पूर्वपश्चानुब्दान्यां तनवीयकालत्रयव्यापिश्रेयोहेतुताया एव प्रतिपादनात्सूर्याजादीनां जिनप्रतिमार्चनमपि नामुष्मिकफलहेतुरिति मोक्षार्थिना विरतिमता नैतदाखंबनं विधेयमिति चेन्न पश्चातब्देन तनवीयानागतकालस्यैवाक्षेप इत्यत्र मानाजावात्-"अम्मताय मए| For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy