________________
देवधर्म
परीक्षा.
सार्वत्रिकः पाठो नगवत्सीमानामव पमितास्त्वर्थतात्मकंदवाना वंदनादिप्रतिकार मागसम्मा
पूजाया अपि ग्रहणात् को ह्यकाधिकारिकृतस्य विहितकर्मणः फले विशेषः। अधर्मिणां हि देवानामधर्मित्वेऽज्युपगम्यमाने घ्यमपि तेषां विपरीतफलं वाच्यं धार्मिकमूर्धन्यैस्तेषां धर्मित्वमन्युपगढनिश्च तुझ्यजातीयशुजफसमिति । न च वंदनाधिकारे "पेचाहियाए" इत्येव सार्वत्रिकः पागे जगवत्यौपपातिकादौ-“एयझे इह नवे वा परनवे वा आणुगामियत्ताए जविस्मशत्ति" पाठस्यापि दर्शनात् । तस्माचब्दबखनं जाह्मानामेव पंमितास्त्वर्थतात्पर्यैकरसिका इति प्रत्येयम् ॥२॥ श्रथ स्वरूपतो निरवचं लगवदनं देवानां परलोकहितम् । अत एव मर्यानानियोगिकदेवानां वंदनादिप्रतिक्षा जगवतानुमता । तथा च सूत्रम्-अम्हेणं ते सूरियानस्स देवस्स प्रालियोगिया देवाणुप्पियं वंदामो एमसामो सकारेमो सम्माएमो कहाणं मंगलं देवयं चेश्यं पकुवासामो देवाति समाणे लगवं महावीरे देवे एवं वयासी पोराणमेयं देवा जीयमेयं देवा किञ्चमेयं देवा करणिजमेयं देवा आइनमेयं देवाजणं जवणवश्वाणमंतरजोऽसियवेमाणिया देवा अरिहंते जगवते वंदति एमसंतिवंदित्ता नमंसित्ता साइं साइंणामगोयाई साधिति तं पोराणमेयं देवा जाव अप्राणुनायं देवाएं" इति सूर्याजवंदनादिप्रतिज्ञायामप्ययमेव पाठः। प्रजादिकं तु स्वरूपतः सावधमिति न तद्देवानां परलोकहितविध्यागतम् किं तु रागप्राप्तमेव । तथा च सूर्यालेण स्वस्य जवसिभिकत्वादिप्रने कृते तऽत्तरे वाचावते जातहर्षेण त्रिःकृत्वोऽपि नाटकानुशाया वचने जगवता तूष्णीमेव स्थितम् । तथा च सूत्रम्-"अहन्नं जंते सूरियाने जवसिधिए अजवसिजिए सम्मदिनी मिडादिनी परित्तसंसारे । अणंतसंसारे सुखजबोहिए मुखलबोहिए आराहए विराहए चरिमे श्रचरिमे सूरियाजाति समणं जगवं महावीरे सूरि यानं देवं एवं वयासी सूरियाना तुमचं जवसिधिए नो अजनसिधिए जाव चरिमे को अचरिमे तएणं सूरियाने देवे
॥
॥
Jain Educ
a
tional
For Personal & Private Use Only
nelibrary.org