SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ | समणेणं जगवया महावीरेणं एवं वुत्ते समाणे हतुचित्तमादिए परमसोमणसे समणं जगवं महावीरं वंदति नम॑सति | २ एवं वयासी तुप्रक्षं अंते जाव सवं जाणह सबं पासह सर्व्वं कालं जाणह सबै जावे पासह जाणंतिणं देवाणुप्पियाः मम पुत्रिं वा पला वा ममेयारूवं दिवं देविडिं दिवं देवजुई दिवं देवानागं लयं पत्तं असिमसागयं तं इलामिणं देवाणुप्पियाणं जत्तिपुवगं गोयमादियाणं समणाएं निम्गंधाएं दिवं देविद्धिं दिवं देवजुई दिवं देवानागं, दिवं बत्तीसतिबद्धं नट्टविहं नवदंसित्तए तएवं समये जगवं महावी रे सूरियानेणं देवेणं एवं वुत्ते समाणे सूरियाजस्स देवस्स एयमहं नो आढाति यो परियाणाति तुसिणीए संचिछति तएां से सूरियाने देवे समणं जगवं महावीरं दोचंपि तच्चपि एवं वयासीतुझे जंते सबं जाएह जाव उवदंसित्तएत्ति कट्टु समयं जगवं महावीरं तिखुत्तो श्रयाहीणं पयाहीणं बंदइ" इत्यादि इति|चन्मैवम् नवसिद्धिकत्वादिना निश्चितयोग्यजावे सूर्याने नाटकरूपऽव्यपूजानुज्ञां याचमाने जगवतोऽनिषेधस्यैवानुमतिरुपत्वात् " अनिषिद्धमनुमतमिति” न्यायात् । कथमन्यथा धर्महेतुमुपस्थिते प्रथमं सर्वविरतिमनुपदिश्य देशविरत्युपदेशे“गाहावश्चोरगाहणविमोरक एघ्याए” इत्यादिसिद्धांत सिद्धन्यायेन क्रमोलंघनकारिणः स्थावरहिंसानुमतिरप्रतिषेधानुमतिरंव हिंसा । एवमत्रापि योग्ये प्रष्टरि अप्रतिषेधानुमतिरवारितैव । तदिदमभिप्रेत्योक्तं श्रीहरिजसू रिजि:- “जिणजव एकारणाइवि नरहेण न शिवारियं ? तेणं । जह तेसिंचिय कामा सलस रिसाइणाते ॥ १ ॥ ता एस अणुमर्ज चिय अप्प किसेहा तंतजुत्तीए । इय सेसावि इत्यं श्रणुमोमाइ अविरुद्धं ॥ २ ॥ श्रायं चात्र प्रयोगः नाटकादि ६व्यार्चनं जगवतोऽनुमतं योग्यं प्रत्यनिषिद्धत्वात् यद्भगवदनुमतं न भवति तद्योग्यं प्रति प्रतिषिद्धं भवति यथा कामजो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy