________________
स्वधम
गादिकमिति व्यतिरेकी यद्येन यं प्रति न निषिध्यते तत्तं प्रति तदनुमतं यथाऽक्रमशस्य प्रथमदेशविरत्युपदेशे स्थावरहिंसादिकमिति सामान्यतो व्याप्तावन्वयी वा ॥ १३ ॥ ननु न वयमनुमानरसिका मौनकारणाजावात् सूत्रे साक्षात्फलादर्शनाच्च
व्यस्तवे विप्रतिपद्यामह इति चेच्छृणु मौनकारणं तावन्नाटकोपक्रमस्य वारणे सूर्याने जगवन्नक्तिध्वंसः प्रवर्तने च गौतमादीनां स्वाध्यायोपघात इति तुल्यायव्ययत्वमेवेति वृत्तिकृदजिप्रायः। वस्तुतस्तु स्वरूपतः सावद्येऽनुबंधतश्च निरवद्य जगवतो नापास्वन्नाव एवायं पर्यनुयोगस्य विषयेऽन्यत्रापि स्वतंत्रेबाया अपर्यनुयोज्यत्वोक्तेः। अत एव चारित्रग्रहणविधावपि शिष्यं प्रति जगवतः क्वचिदिन्छानुलोमा जाषा क्वचिच्चाज्ञापनीति वैचित्र्यं दृश्यते । श्वानुलोमानेदप्रायं चैतन्मौनमिति विचारणीयमजिनिवेशं विहाय चेतसि । यच्चोक्तम्-“फलं व्यस्तवस्य न दृश्यते सूत्र" इति तत्र न ह्ययं स्थाणोरपराधो यदेनमन्धा न पश्यंतीति न्यायः "देवाणुप्पियाणं जत्तिपुवर्ग" इत्यादिना जगवंतं प्रति क्तिरूपत्वेन गौतमादीन प्रति च गौरवात् प्रीतिहेतुक्रिया थाराधनेति खदणादाराधनाख्यशुश्रूषारूपत्वेन सिधस्य सूर्याजनाटकस्योत्तराध्ययनेषु सम्यक्त्वपराक्रमाध्ययने चतुर्थजपोत्तर एव साक्षात्फखदर्शनात् । तथा च सूत्रम्-“गुरुसाहम्मियसुस्सूसण्याएणं जंते जीव किं जप गोयमा गुरुसाहम्मियसुस्सूसणयाए विणयपमिवत्तिं जण विषयपमिवत्तिएणं जीवे अपञ्चासायणसीखे नरश्यतिरिस्कजोणियमणुस्सदेवकुग्गई निरंज वन्नसंजखपत्तिबहुमाषयाए मणुस्सदेवसुगई निबंध सिधिसुगइं च विसोहे पसत्याइंच एं विषयमूखाइं सबकजाइं सादे अन्ने य बहवे जीवे विषश्त्ता जवति । अत्र मनुष्यदेवसकती
an नाति इत्यनेन सम्यम्हष्टेरिवापुनबंधकस्य मिथ्यादृष्टेरपि जगवज्ञक्ति सफखेति दर्शितम् । नहि सम्यग्दृष्टिमनुष्यो वैमा
Join Educa
t ional
For Personal & Private Use Only
Mrmelorary.org