SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्वधम गादिकमिति व्यतिरेकी यद्येन यं प्रति न निषिध्यते तत्तं प्रति तदनुमतं यथाऽक्रमशस्य प्रथमदेशविरत्युपदेशे स्थावरहिंसादिकमिति सामान्यतो व्याप्तावन्वयी वा ॥ १३ ॥ ननु न वयमनुमानरसिका मौनकारणाजावात् सूत्रे साक्षात्फलादर्शनाच्च व्यस्तवे विप्रतिपद्यामह इति चेच्छृणु मौनकारणं तावन्नाटकोपक्रमस्य वारणे सूर्याने जगवन्नक्तिध्वंसः प्रवर्तने च गौतमादीनां स्वाध्यायोपघात इति तुल्यायव्ययत्वमेवेति वृत्तिकृदजिप्रायः। वस्तुतस्तु स्वरूपतः सावद्येऽनुबंधतश्च निरवद्य जगवतो नापास्वन्नाव एवायं पर्यनुयोगस्य विषयेऽन्यत्रापि स्वतंत्रेबाया अपर्यनुयोज्यत्वोक्तेः। अत एव चारित्रग्रहणविधावपि शिष्यं प्रति जगवतः क्वचिदिन्छानुलोमा जाषा क्वचिच्चाज्ञापनीति वैचित्र्यं दृश्यते । श्वानुलोमानेदप्रायं चैतन्मौनमिति विचारणीयमजिनिवेशं विहाय चेतसि । यच्चोक्तम्-“फलं व्यस्तवस्य न दृश्यते सूत्र" इति तत्र न ह्ययं स्थाणोरपराधो यदेनमन्धा न पश्यंतीति न्यायः "देवाणुप्पियाणं जत्तिपुवर्ग" इत्यादिना जगवंतं प्रति क्तिरूपत्वेन गौतमादीन प्रति च गौरवात् प्रीतिहेतुक्रिया थाराधनेति खदणादाराधनाख्यशुश्रूषारूपत्वेन सिधस्य सूर्याजनाटकस्योत्तराध्ययनेषु सम्यक्त्वपराक्रमाध्ययने चतुर्थजपोत्तर एव साक्षात्फखदर्शनात् । तथा च सूत्रम्-“गुरुसाहम्मियसुस्सूसण्याएणं जंते जीव किं जप गोयमा गुरुसाहम्मियसुस्सूसणयाए विणयपमिवत्तिं जण विषयपमिवत्तिएणं जीवे अपञ्चासायणसीखे नरश्यतिरिस्कजोणियमणुस्सदेवकुग्गई निरंज वन्नसंजखपत्तिबहुमाषयाए मणुस्सदेवसुगई निबंध सिधिसुगइं च विसोहे पसत्याइंच एं विषयमूखाइं सबकजाइं सादे अन्ने य बहवे जीवे विषश्त्ता जवति । अत्र मनुष्यदेवसकती an नाति इत्यनेन सम्यम्हष्टेरिवापुनबंधकस्य मिथ्यादृष्टेरपि जगवज्ञक्ति सफखेति दर्शितम् । नहि सम्यग्दृष्टिमनुष्यो वैमा Join Educa t ional For Personal & Private Use Only Mrmelorary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy