________________
Jain Educa
निकगतिं विनान्यां गतिं बध्नाति देवकृतनक्तिविषयो वायं निर्देशः देवस्य सम्यग्दृशोऽपि जगवद्भक्त्या मनुष्यगतेरेव | बंधादिति ध्येयम् ॥ २४ ॥ एतेन “दापच्याइ जे पाणा इम्मंति तसथावरा । तेसिं साररकणाए तम्हा अत्थित्ति नो वए ॥ १ ॥ जेसिं तं जवकप्पंति अन्नं पाणं तहाविद्धं । तेसिं खानंतरायंति तम्हा त्यित्ति यो वए ॥ २ ॥ जे छ दाएं पसंसंति व मिष्ठंति पाषिणं । जेठाणं परिसेति वित्तिछेयं करंति ते ॥ ३ ॥" इत्यादिसूत्रकृतांगैकादशाध्ययनोक्तदानाद्युपदेश इव जिनपूजाद्युपदेशोऽपि साधोः पुण्यपापान्यतरदर्शनदोष नियानुचित इति निरस्तम् । उक्तदानोपदेशस्यायोग्यान्य| तीर्थिकप्रतिबोधितसामान्यधर्मिविषयतया निषिद्धत्वेऽपि योग्ये प्रष्टरि विभागनिर्धारणस्यावश्यकत्वात् अन्यथा प्रष्टुः संदेहसमुन्मखानप्रसंगात् । प्रकृते च योग्यप्रश्ने जगवतो मौनमनुमतिमेव व्यंजयति । न ह्ययोग्यस्य जमालेविहारप्रश्ने मौन| तुझ्यमेतदिति । दानानुपदेशोऽप्यवस्था विशेष विषयो विशिष्टगुणस्थानावाप्तियोग्यताकारणेन घोरापवादिकदानस्यापि शास्त्रार्यत्वादित्यप्युक्तमाचार्यैरष्टकादौ । किं च दानादौ पापपुण्यान्यतरानुपदेशः साधोः किं तथाजाषास्वजावात् उत तदन्यतरफखाभावात् आहोश्वित् संकीर्णफलभावात् उताहोऽन्यतरोपदेशे कस्यचिच्छेतु विपर्यस्तबुद्धयुत्पादनयात् । नाद्यो निर्बीजस्य स्वभावस्यानाश्रयणीयत्वात् । न द्वितीयः पापपुण्यान्यतरफलाजनकस्य ब्रद्मस्थकर्मणोऽप्रसिद्धेः । न तृतीयो द्रव्यजावरूपाणां योगानामध्यवसायानां च शुभाशुभव्यतिरिक्ततृतीयराश्यारूढानामभावात् संकीर्णकर्मबंधरूपफला सिद्धंः ।। योऽपि व्यवहारतोऽ विधिना दानादिरूपः शुद्धाशुद्धयोग इष्यते सोऽपि परिणामप्राधान्यान्निश्चयत उत्कटैककोटिशेषतयैव | पर्यवस्यन्न संकीर्णकर्मबंधायाम् । अव्यकोटेर्नैर्बह्यस्य जानकोटेः प्रानस्यस्य च सर्वत्र संभवात् । अन्यथा नद्युत्तारादी
ational
For Personal & Private Use Only
belibrary.org