SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Jain Educa निकगतिं विनान्यां गतिं बध्नाति देवकृतनक्तिविषयो वायं निर्देशः देवस्य सम्यग्दृशोऽपि जगवद्भक्त्या मनुष्यगतेरेव | बंधादिति ध्येयम् ॥ २४ ॥ एतेन “दापच्याइ जे पाणा इम्मंति तसथावरा । तेसिं साररकणाए तम्हा अत्थित्ति नो वए ॥ १ ॥ जेसिं तं जवकप्पंति अन्नं पाणं तहाविद्धं । तेसिं खानंतरायंति तम्हा त्यित्ति यो वए ॥ २ ॥ जे छ दाएं पसंसंति व मिष्ठंति पाषिणं । जेठाणं परिसेति वित्तिछेयं करंति ते ॥ ३ ॥" इत्यादिसूत्रकृतांगैकादशाध्ययनोक्तदानाद्युपदेश इव जिनपूजाद्युपदेशोऽपि साधोः पुण्यपापान्यतरदर्शनदोष नियानुचित इति निरस्तम् । उक्तदानोपदेशस्यायोग्यान्य| तीर्थिकप्रतिबोधितसामान्यधर्मिविषयतया निषिद्धत्वेऽपि योग्ये प्रष्टरि विभागनिर्धारणस्यावश्यकत्वात् अन्यथा प्रष्टुः संदेहसमुन्मखानप्रसंगात् । प्रकृते च योग्यप्रश्ने जगवतो मौनमनुमतिमेव व्यंजयति । न ह्ययोग्यस्य जमालेविहारप्रश्ने मौन| तुझ्यमेतदिति । दानानुपदेशोऽप्यवस्था विशेष विषयो विशिष्टगुणस्थानावाप्तियोग्यताकारणेन घोरापवादिकदानस्यापि शास्त्रार्यत्वादित्यप्युक्तमाचार्यैरष्टकादौ । किं च दानादौ पापपुण्यान्यतरानुपदेशः साधोः किं तथाजाषास्वजावात् उत तदन्यतरफखाभावात् आहोश्वित् संकीर्णफलभावात् उताहोऽन्यतरोपदेशे कस्यचिच्छेतु विपर्यस्तबुद्धयुत्पादनयात् । नाद्यो निर्बीजस्य स्वभावस्यानाश्रयणीयत्वात् । न द्वितीयः पापपुण्यान्यतरफलाजनकस्य ब्रद्मस्थकर्मणोऽप्रसिद्धेः । न तृतीयो द्रव्यजावरूपाणां योगानामध्यवसायानां च शुभाशुभव्यतिरिक्ततृतीयराश्यारूढानामभावात् संकीर्णकर्मबंधरूपफला सिद्धंः ।। योऽपि व्यवहारतोऽ विधिना दानादिरूपः शुद्धाशुद्धयोग इष्यते सोऽपि परिणामप्राधान्यान्निश्चयत उत्कटैककोटिशेषतयैव | पर्यवस्यन्न संकीर्णकर्मबंधायाम् । अव्यकोटेर्नैर्बह्यस्य जानकोटेः प्रानस्यस्य च सर्वत्र संभवात् । अन्यथा नद्युत्तारादी ational For Personal & Private Use Only belibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy