________________
देवधर्म
यतमानस्य यतेरपि व्यहिंसाजावचारित्रनिमित्तकमिश्रकर्मबंधप्रसंगात् । तस्माईधत एकरूपमेव कर्म । संक्रमतस्तु मिश्रमोहनीयरूपं संकीर्ण संभवत्यपीति प्रसिहं महानाष्यादाविति न संकीर्णबंधपक्षो ज्यायान् । चतुर्थे तु पो विशेषधर्मविवकानजिज्ञस्य सामान्यधर्मप्रियस्य विप्रत्ययोत्पादनमेव विविच्यानुपदेशे कारणमागतमिति योग्ये मार्गविज्ञेच विविच्य फलोपदेश आवश्यकोऽन्यथा कर्मकरादीनां निषेधोऽपि सूत्रेऽनुपपन्नः स्यात् । तत्रापि वारणावारणयोवृत्तिविच्छेदप्राणवधानुमोदनप्रसंगरूपाया उजयतःपाशारजोनिवारत्वात् । तस्माद्योग्यतयाऽनिषेधानुमतं जिनपूजादि जगवतेति व्यवस्थितम् ॥ २५॥ अत एवार्थदमक्रियायां नागनूतयक्षार्थनूतविधिवक्किनपूजाधारंजः सूत्रे प्रतिपदोक्त्या न परिगणितः। इदमप्यंजनं दत्त्वा मिथ्यात्वमलिना दृष्टिः सचेतसा नैर्मट्यगनेया । नयोक्तं द्वितीयांग दितीयश्रुतस्कंधे वितीयाध्ययने-“पढमे दंगसमादाणे अचादमवत्तिए त्ति आहिजइसे जहाणामा केई परिसे श्रायदेउवा पाश्हेचं वा मित्तहेचं वा पागहेडंवा नूतहेलं वा जरकहेछ वा तं दम तसथावरेहिं पाणेहिं रामेन पिस्सिर अमेहिं वा पिस्सिरावे अन्नंगि निस्सरंतं सम णुजाण एवं खलु तस्स तप्पत्तियं सावक्रांति श्राहिङ पढमे समगदाणे अकादंमत्ति श्राहिए" अत्र यदि जिनपूजाथेऽपि कोऽपि वधः परिगणनीयः स्यात्तदा “नागहेट" इत्यादिवत् “जिणपमिमाहे" इत्यप्यवक्ष्यत । तस्मादर्थदंमक्रियायां प्रतिपदोक्तिप्रसंगेऽप्यनुक्तत्वान्न तस्य तादृशक्रियारूपत्वमिति न निषियोऽयम् ॥१६॥ एतेन जिनपूजादौ यावानारंजस्तावानधर्मः यावती च नक्तिस्तावान् धर्म ति मिश्रजापापि परास्ता । मिश्रजाषायाः साधूनामसत्यनाषाया श्व वक्तुमयोग्यत्वात् । अन्यथा “कविता इत्थंपि श्हयंपिचि" मरीचेर्मिश्रवचनमुत्सूत्रं न स्यादत एव श्रुतनावजापापि तृती
Jain Educat ional
For Personal & Private Use Only
l
elibrary.org