SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ यजेदपरित्यागेन त्रिविधैव दशवैकालिकनियुक्ताबुता। इंतवं मिश्रपक्षः सूत्रकृतोक उविद्यत एवेति चेऽविद्यत एव । तत्त्वचिंतायां पक्ष्ष्य एव पदत्रयस्यांतर्जावनात् । तथा च सूत्रम्-"अविरतिं पमुच्च बाले पाहिजा विरतिं पकुच्च पंमिए श्राहिजा विरताविरतिं पमुच्च बाजपंमिए श्राहिबाइ तत्थणं जा सा सबतो अविरती एस गणे श्रारंजाणे अणारिए जाव|| श्रसबरकपहीएमग्गे एगंतमिले असाहू तत्थणं जा सा सवतो विरती एस गणे अपारंजाये श्रायरिए जाव सबपुरकप्पहीणमग्गे साहू तत्थणं जा सा सवतो विरताविरती एस गणे श्रारंजाणारंजाणे श्रारिए जाव सषपुरस्कप्पहीणमग्गे एगंतसम्म साहू एवमेव समणुगम्ममाणा समोगाहिजमाणा श्मेहिं चेव दोहिंगणेहिं समोअरंति तंजहा धम्मे चेव श्रधम्मे चेव उवसंते चेव अणुवसंते चेव तत्थणं जे से पढमस्स गणस्स अधम्मपरकस्स विजंगे एवमाहिति तस्सणं श्माई तिन्नि तेवघाई पावामश्रसयाइं नवंतित्ति अरकायमित्यादि । अत्र ह्यन्यतीर्थिकपद एवाधर्मरूपो जैनपक्षस्तु अपुनर्बन्धकादिवीतरागचारित्रपर्यवसानो धर्मरूप एव कंवतो विरतिरूपधर्मोपादानेऽप्यर्थतः सम्यक्त्वादिधर्मस्याप्यपरित्यागात् अन्यथा चतुर्थगुणस्थानं कस्मिन् पदेंऽतर्जावनीयम् । ये तु देवानांप्रिया देशविरतेर्मिश्रपक्षतयैव कंक्तत्वादेकांतधर्मतां न श्रद्दधते ते सूत्रपशवः क्रियालेशवतां तापसादीनामपि मार्ग मिश्रपक्षतयोक्तं जात्यंतरं किमिति नश्रद्दधीरन् । तथा च सूत्रम्-"श्रहावर तच्चस्स वगणस्स मीसगस्स विनंगे एवमाहिति जे श्मे नवंति श्रारमिया श्रावसहिया गामंतिया का राहस्सिया जाव ततो विप्पमुच्चमाणा नुको एलमूयत्ताए पञ्चायति एस गणे श्रणारिए अकेवखे जाव असबपुरस्कप्पहीसमग्गे एगतमिले असाडू एस खलु तच्चस्स गणगस्स विनंगे एवमाहिएत्ति" तस्मात्परेषामधर्म श्व जिनाशावतां मिश्रपक्षोऽपि धर्म । Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy