________________
देव
11201
ए वेति ध्येयम् । अनेकांतांशप्रकारेणैव व्यवछेदनीय इति तत्त्वम् ! ॥ १७॥ आस्तामन्यत् परं जिनपूजादिषव्यस्तवस्य धर्मकर्मत्वेऽन्युपगम्यमाने हिंसाया दूषणत्वं क गतमिति चेत् कया विधया तस्या दूषणत्वं-अविरतिविधया, प्रमादविधया, कषायविधया, योगविधया वा । नाघोऽसंयतानामविरतिं प्रतीत्यात्माघारंजकत्वस्य सदातनत्वेन तत्तधर्मक्रियाकालीनानुगिकहिंसाया अविरतिविधया विशेष्याननुप्रवेशात् । न दितीयो नक्तियतनानुबंधशुधौ प्रवृत्तस्यापि धर्मकर्मणि प्रमादकार्यानुत्पत्तेः। श्रन्यथा प्रमत्तसंयतानां शुजाशुजयोगलेदेन आत्माद्यनारजकत्वतदनारंजकत्वजेदनबनानुपपत्तेः। श्रयमतिदेशो हि संयतासंयतादावपि अष्टव्यः पृथक् तत्र मिश्रयोगकार्यानुपदेशात् । अत एव तेजोखेश्यादिदमकत्रयेऽपि संयतासंयतप्रमत्ताप्रमत्तदनिन्नान्येव सूत्राणि जगवत्यामतिदिष्टानीति दिक् । नापि तृतीयचतुर्थों नक्कियतनान्यामेव कापायिकानामध्यवसायानां योगानां च शुजानामेव जननात् । स्वरूपतो दोषत्वासंजवे "आसवा ते परिस्सवा" इत्यादिसूत्रन्यायेनैवानैकांतिकत्वात् । तस्मादिधिजक्तिशुद्ध धर्मकर्मण्यारंजो न दोषावह इति स्थितम् । यत्तु-"श्रकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दवथए कूवदितो॥१॥" इत्यनेनावश्यकनियुक्तौ महानिशीथेच व्यस्तवे कूपखननं दृष्टांतीकृतम् । तत्कूपखननं यथा स्वपरोपकाराय जवत्येवं स्नानपूजादिकं करणानुमोदनधारेण स्वपरयोः पुण्यकारणं स्यादित्येवंपरतया व्याख्येयम् ।ये तु प्रांचो नैतष्याख्यानमागमानुपाति धर्मार्थप्रवृत्तावपि श्रारंजजनितस्य पापस्येष्टत्वात् । कथमन्यथा जगवत्यामुक्तम्-"तहारूवं समणं वा माहणं वा पमिहयपञ्चस्कायपावकम्मं अफासुएणं अणेसणिणं असमयपमिखाजेमाणे ते किं कमाइ गोयमा अप्पे पावकम्मे कमाइ बहुतरिया से बिकरा कात्ति"तया
2011
Jain Educ!
Allational
For Personal & Private Use Only
Manelibrary.org