________________
ग्लानप्रतिचरणानंतरं पंचकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् । तस्माद्यथा कूपखननं श्रमतृष्णाकर्दमोपखेपादिदो| षष्टमपि जलोत्पत्तावनंतरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च भवति । एवं स्नानादिकमप्यारंजदोषमपोह्य शुना|ध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबंधकारणं भवत्येवं व्याख्येयमिति वदंति तेषामाशयं त एव जानंति । पूजार्थं स्नानादिकरणकाखेऽपि निर्मलजल कट्टपशुनाध्यवसायस्य विद्यमानत्वेन कर्दमल्लेपादिकरूपपापानावादित्यमुदाहरणवैषम्यापातात् । न चेदेवं कथं क्रियमाणं कृतमिति जगवडुक्तनयोपग्रहः । कथं वा तन्मूलकमाप रिणतस्य गुरुसमीपं प्रतिष्ठा| समानस्यान्तरैव कृतकालस्याराधकत्ववचनं जगवत्यादावुपपद्यते । यच्चाप्रासुकदानेऽस्पतरपापार्जनमुक्तं तनुब्धकदृष्टांतेन |दायकस्याव्युत्पन्नत्वात् द्रव्य क्षेत्रादिकारण विध्यन जिज्ञत्वाघा तदादरस्य व्युत्पन्नानिज्ञादरजनितनिर्जरा वेच्या प्रकृष्टनिर्जरापे| क्या वाऽन्यथा बहुतर निर्जरानांतरी यकपुष्यबंधकल्पेऽपस्यापि पापस्य बंधहेतोर्वक्तुमशक्यत्वात् संक्रमापेक्षया तु यथोक्तं । यदिवाऽप्राकदाने आरंभज नितापत रोपार्जनमावश्यकम् । तदाह - “अहागमाई जुंजंति अन्नमन्ने सकम्मुणा । उवलित्ते वियाणिकाणुवलित्तेत्ति वा पुणो ॥ १ ॥ एतेहिं दोहिं ठाणेहिं ववहारो न विजइ । एतेहिं दोहिं ठाणेहिं श्रणायारं तु जाए ॥ २ ॥” इति सूत्रकृतोत्तोऽप्रासुकदातृनोक्रोरुपलेपानुपनेपानेकांतः कथंकारं संगमनीयः । अत एवात्रापि किंचि | दंगवैगुण्य एव हि स्वस्यानुचितनिर्जरापकर्षो न तु सर्वसागुण्ये अनुबंधच स्वरूपहिंसामात्रेण तस्याः स्वकार्ये उपादानतारतम्यपारतंत्र्याश्च - "जा जयमाणस्स जवे विराहणा सुत्तविहिसमग्गस्स सा होइ पिज्जरफला अत्यविसोदिजुत्तस्से” | त्यत्रापवादपदप्रत्ययाया हिंसाया एव निर्जराहेतुत्वं व्याख्यातं मलयगिरिचरणैः । यदपि ग्खानप्रतिचरणे पंचकल्याणकप्रा
Jain Educational
For Personal & Private Use Only
helibrary.org