SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ग्लानप्रतिचरणानंतरं पंचकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् । तस्माद्यथा कूपखननं श्रमतृष्णाकर्दमोपखेपादिदो| षष्टमपि जलोत्पत्तावनंतरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च भवति । एवं स्नानादिकमप्यारंजदोषमपोह्य शुना|ध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबंधकारणं भवत्येवं व्याख्येयमिति वदंति तेषामाशयं त एव जानंति । पूजार्थं स्नानादिकरणकाखेऽपि निर्मलजल कट्टपशुनाध्यवसायस्य विद्यमानत्वेन कर्दमल्लेपादिकरूपपापानावादित्यमुदाहरणवैषम्यापातात् । न चेदेवं कथं क्रियमाणं कृतमिति जगवडुक्तनयोपग्रहः । कथं वा तन्मूलकमाप रिणतस्य गुरुसमीपं प्रतिष्ठा| समानस्यान्तरैव कृतकालस्याराधकत्ववचनं जगवत्यादावुपपद्यते । यच्चाप्रासुकदानेऽस्पतरपापार्जनमुक्तं तनुब्धकदृष्टांतेन |दायकस्याव्युत्पन्नत्वात् द्रव्य क्षेत्रादिकारण विध्यन जिज्ञत्वाघा तदादरस्य व्युत्पन्नानिज्ञादरजनितनिर्जरा वेच्या प्रकृष्टनिर्जरापे| क्या वाऽन्यथा बहुतर निर्जरानांतरी यकपुष्यबंधकल्पेऽपस्यापि पापस्य बंधहेतोर्वक्तुमशक्यत्वात् संक्रमापेक्षया तु यथोक्तं । यदिवाऽप्राकदाने आरंभज नितापत रोपार्जनमावश्यकम् । तदाह - “अहागमाई जुंजंति अन्नमन्ने सकम्मुणा । उवलित्ते वियाणिकाणुवलित्तेत्ति वा पुणो ॥ १ ॥ एतेहिं दोहिं ठाणेहिं ववहारो न विजइ । एतेहिं दोहिं ठाणेहिं श्रणायारं तु जाए ॥ २ ॥” इति सूत्रकृतोत्तोऽप्रासुकदातृनोक्रोरुपलेपानुपनेपानेकांतः कथंकारं संगमनीयः । अत एवात्रापि किंचि | दंगवैगुण्य एव हि स्वस्यानुचितनिर्जरापकर्षो न तु सर्वसागुण्ये अनुबंधच स्वरूपहिंसामात्रेण तस्याः स्वकार्ये उपादानतारतम्यपारतंत्र्याश्च - "जा जयमाणस्स जवे विराहणा सुत्तविहिसमग्गस्स सा होइ पिज्जरफला अत्यविसोदिजुत्तस्से” | त्यत्रापवादपदप्रत्ययाया हिंसाया एव निर्जराहेतुत्वं व्याख्यातं मलयगिरिचरणैः । यदपि ग्खानप्रतिचरणे पंचकल्याणकप्रा Jain Educational For Personal & Private Use Only helibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy