SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ देवधर्म- परीक्षा. ११॥ यश्चित्तदानमुक्तं तदपि गीतार्थयतनाकृतयोगिकारणान्यतरपदवैकट्यप्रयुक्तं सर्वपदसागुण्येऽपवादप्रतिषेविणोऽपि निर्दोषत्व- स्यवानिधानात् । तदाहुः संघदासगणिक्षमाश्रमणाः कहपजाष्ये-"गीयत्यो जयणाए कमजोगी कारणंमि णिहोसो। एगेसिं| गीयकमो अरत्तो अजयणाएत्ति" ॥१॥तथा “हिच्छाणविवि पावयणी गणिघ्याइ अथिरे उ । कमजोगी जं णिसेवा श्रादिणिदेसंव सो पुजोत्ति ॥२॥" अधःस्थानस्थितत्वं चात्र तादृगपवादप्रतिषेवाधिकारिविशेषणमुक्तम् । न तु तेनाधस्तनस्थानप्राप्त्या हेतुजूतया दृष्टांतानुपपत्तेरित्यवसेयम् । यच्च क्वचित् “बालोश्य पमिकतो सुयो जं णिजारा विचखें"त्युक्तं तदन्यतरवैगुण्यप्रयुक्तमकत्र चरितार्थमालोचनाप्रतिक्रमणमन्यत्र साध्वाचारपरिपालनार्थमात्रेणोपयुज्यते वैयावृत्ये पराज्य थितस्यापि साधोरधिकारे-"तत्यवि सो छ से करे मजायमूलीय"मितिवदित्यजिप्रायेणेति शेयम् । नन्वपवादेऽटपस्यापि पापस्यानादरे वैद्यकविहितदाहदृष्टांतेन तत्रोत्सर्गनिषेधफलावजनानिधानानुपपत्तिरिति चेन्न "न हिंस्यात् सर्वाणि जूतानी" त्यादिलोकिकोत्सर्गनिषेधे स्वरूपहिंसाया विषयत्वेऽपि “सर्व पाणा सबे जूया" इत्यादि खोकोत्तरोत्सर्गनिषेधे प्रमादयोगेन प्राणव्यपरोपणरूपाया हिंसाया एव विषयत्व दापनावात् । अन्यथा लोचानशनादीनामपि स्वरूपतो पुष्टत्वापत्तेः । परहिंसाया श्वात्महिंसाया अपि निषिधत्वादित्युक्तमाचार्यैः पदवाक्यार्थादिविचाराधिकारे उपदेशपदादौ । विवेचितं चास्मानिनिबिंधादाविति तत एवैतत्तत्त्वमवधार्यम् । तस्माद्यथागुणस्थानमनुबंधशुष्या निर्जरासामग्र्यामनुप्रविशन्निरवद्यमेव जिनपूजाद्यनुष्ठानमिति सिधम् । एतेन पुण्यकांतपक्षोऽपि निरस्तः । सरागचारित्र इव जावशुद्ध्या पुण्यजनकस्यापि पापप्रकृतिनिर्जराजनकत्वाविरोधात् । इत्थं च जिनपूजाजिनवंदनसाधुहितकामनाधुचिताचारखक्षणचित्तपुष्टिशुधिशाखिना प्राणव्यपरोपणरूपाया हिसाजवादित्युक्तमाचार्यैः पदवाक्याबावल्या निर्जरासामग्र्यामनुप्रविशा परहिंसाया श्वात्महिंसाया सता एवंतत्त्वमवधार्थम् । तत्पानिरस्तः । सरागचारित्र ॥२२॥ Jan Educa For Personal & Private Use Only VORA ahelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy