________________
देवधर्म-
परीक्षा.
११॥
यश्चित्तदानमुक्तं तदपि गीतार्थयतनाकृतयोगिकारणान्यतरपदवैकट्यप्रयुक्तं सर्वपदसागुण्येऽपवादप्रतिषेविणोऽपि निर्दोषत्व- स्यवानिधानात् । तदाहुः संघदासगणिक्षमाश्रमणाः कहपजाष्ये-"गीयत्यो जयणाए कमजोगी कारणंमि णिहोसो। एगेसिं| गीयकमो अरत्तो अजयणाएत्ति" ॥१॥तथा “हिच्छाणविवि पावयणी गणिघ्याइ अथिरे उ । कमजोगी जं णिसेवा श्रादिणिदेसंव सो पुजोत्ति ॥२॥" अधःस्थानस्थितत्वं चात्र तादृगपवादप्रतिषेवाधिकारिविशेषणमुक्तम् । न तु तेनाधस्तनस्थानप्राप्त्या हेतुजूतया दृष्टांतानुपपत्तेरित्यवसेयम् । यच्च क्वचित् “बालोश्य पमिकतो सुयो जं णिजारा विचखें"त्युक्तं तदन्यतरवैगुण्यप्रयुक्तमकत्र चरितार्थमालोचनाप्रतिक्रमणमन्यत्र साध्वाचारपरिपालनार्थमात्रेणोपयुज्यते वैयावृत्ये पराज्य थितस्यापि साधोरधिकारे-"तत्यवि सो छ से करे मजायमूलीय"मितिवदित्यजिप्रायेणेति शेयम् । नन्वपवादेऽटपस्यापि पापस्यानादरे वैद्यकविहितदाहदृष्टांतेन तत्रोत्सर्गनिषेधफलावजनानिधानानुपपत्तिरिति चेन्न "न हिंस्यात् सर्वाणि जूतानी" त्यादिलोकिकोत्सर्गनिषेधे स्वरूपहिंसाया विषयत्वेऽपि “सर्व पाणा सबे जूया" इत्यादि खोकोत्तरोत्सर्गनिषेधे प्रमादयोगेन प्राणव्यपरोपणरूपाया हिंसाया एव विषयत्व दापनावात् । अन्यथा लोचानशनादीनामपि स्वरूपतो पुष्टत्वापत्तेः । परहिंसाया श्वात्महिंसाया अपि निषिधत्वादित्युक्तमाचार्यैः पदवाक्यार्थादिविचाराधिकारे उपदेशपदादौ । विवेचितं चास्मानिनिबिंधादाविति तत एवैतत्तत्त्वमवधार्यम् । तस्माद्यथागुणस्थानमनुबंधशुष्या निर्जरासामग्र्यामनुप्रविशन्निरवद्यमेव जिनपूजाद्यनुष्ठानमिति सिधम् । एतेन पुण्यकांतपक्षोऽपि निरस्तः । सरागचारित्र इव जावशुद्ध्या पुण्यजनकस्यापि पापप्रकृतिनिर्जराजनकत्वाविरोधात् । इत्थं च जिनपूजाजिनवंदनसाधुहितकामनाधुचिताचारखक्षणचित्तपुष्टिशुधिशाखिना
प्राणव्यपरोपणरूपाया हिसाजवादित्युक्तमाचार्यैः पदवाक्याबावल्या निर्जरासामग्र्यामनुप्रविशा परहिंसाया श्वात्महिंसाया सता एवंतत्त्वमवधार्थम् । तत्पानिरस्तः । सरागचारित्र
॥२२॥
Jan Educa
For Personal & Private Use Only
VORA
ahelibrary.org