________________
देवानामधर्मवादं वदंतो देवानांप्रिया पुर्खनबोधिका एवेति अध्यम् । तमुक्तं स्थानांगे पंचमस्थानके-"पंचहिं गणेहिं| जीवा उसनबोहिश्रत्ताए कम्मं पकरिति तंजहा अरिहंताणं अवसं वयमाणे अरिहंतपक्षत्तस्स धम्मस्स श्रवणं वयमाणे श्रायरियनवतायाएं अवसं वयमाणे। चाउबसस्स समणसंघस्स अवमं वयमाणे । विविक्तवबंजचेराणं देवाणं अवन्नं वयमाणेत्ति" अत्र यथोक्तविशेषणेन सम्यग्दृष्टयो देवा उपात्तास्तेन बहुजननेतृवद्देवानामवर्णवादोऽनर्थहेतुत्वानोचित इत्यपास्तम् यथोक्तविशेषणेनाईदादिमध्यपावेन च परमार्थहितदातरि वृथा वैगुण्योजावनरूपावर्णवादस्यैव उर्खजबोधिहेतुतायाः स्पष्टत्वात् । अत एव तर्णवादस्य सुखजबोधिहेतुत्वमुक्तम् । पंचहिं गणेहिं सुखहबोहिश्वत्ताए कम्मं करे अरिहंताएं |वन्नं वयमाणे जाव विविकतवबंजचेराणं देवाणं वर्ष वयमात्ति"॥
॥ ॥प्रकामपिहिताननैबडुकदाग्रहैछुर्जनैर्जगत् किमु न वंचितं कृतकधार्मिकख्यातितः। अनुग्रहविधावतः प्रगुणचेतसां सादरैर्यशोविजयवाचकैरथमकारि तत्त्वश्रमः॥१॥ प्रत्यक्षरं निरूप्यास्य ग्रंथमानं विनिश्चितम् । संयुक्ता पंचविंशत्या श्लोकानां तु चतु:शती ॥२॥
-
-
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org