________________
सइ जाव असञ्चामोसंपि जासं जासशसक्केणं जंते देविंदे देवराया किं सावळ जासं जासइ अणवां जासं जासइ गोयमा के सावकंपिनासं जासइ अणवऊंपि जासं जासश, जाव से केणणं नंते एवं वुच्च सावळपि जाव श्रणवऊपिजासं जास। गोयमा जाहेणं सक्के देविंदे देवरायासुहमकाश्यं अणिज्जुहिताणं जासं जासश्ताहणं सक्के देविंदे देवरायासावर्जनासं जासइ, जाहणं सक्के देविंदे देवराया सुहुमकाश्यं निजहित्ताणं जासं जासति ताहेणं सके देविंदे देवराया अणवळ जासं जासइ से तेणणं जावन्नास । सक्केणं जंते देविंदे देवराया किं नवसिधिए अजवसिधिए सम्मदिहिए मिलादिहिए एवं जहा मोउद्देसए सणंकुमारो जाव को अचरिमेत्ति” अत्र शक्रेन्त्रस्य प्रमादादिना जापाचतुष्टयत्नाषित्वसंजवेऽपि सम्यग्वादीति जणितिना स्वरसतः सम्यग्वादशीलत्वमुक्तम् सुहुमकायं अणुविशेष वा संभवतीति बोध्यम् ॥१०॥"अणिजहिताणं"इत्यत्र सूक्ष्मकायं हस्तादिकं वस्त्रं वाऽदत्त्वेत्यर्थाधस्ताद्यावृतमुखत्वेन नापमाणतया जीवसंरक्षणतोऽनवधनापानाषित्वमुक्तम् । एतच्च धमकथावसरे जिनपूजावसरे चातथा तत्रैव-“कतिविहेणं नंते उग्गहे पमत्ते सक्का पंचविहे पलत्ते तंजहा देविंदोग्गहे १ रायावग्गहे २ गाहावश्नग्गहे ३ सागारिजग्गहे । साहम्मियउग्गहे ५ जे श्मे नंते अत्ताए समणा निग्गंथा विति एएसिणं| अहं जग्गहं अणुजाणामि" इत्यनेन शक्रस्यावग्रहदातृत्वमुक्तम् स च साधूनां वसतिदानरूपो महानेव धर्म इति ॥११॥ तथा दशमशते पंचमोद्देशके-"पजूणं नंते चमरे असुरिंदे असुरकुमारराया चमरचंचारायहाणीएसजाए सुहम्माए चमरंसि | सिंहासणंसि तुझिएणं सहिं दिवाइं जोगनोगाई मुंजमाणे विहरित्तए णो ण समझे से केपटेणं ते एवं वुच्च णो पनू
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org