SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ देवधर्म ॥ ४ ॥ चमरे असारमाणणिकाजकुमाराणं देवा चमरे असुर० चमरचंचाए रायहाणीए जाव विहरित्तए अजो चमरस्सणं अतुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सजाए सुहम्माए माणवए चेश्ए खंजे वश्रामएसु गोखवट्टसमुग्गएसु बदुई जिसकहा संणिखित्ता जाळणं| चमरस्स असुरिंदस्स असुरकुमाररमो अमेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिजा वंदणिजा नमसणिजा पूणिजार्ड सक्कारगिजा संमाणिजाउँ कहाणं मंगलं देवयं चेयं पश्वासपिजाउँ नवंति से तणणं श्रजो एवं वुच्चो पनू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए" इत्यादिसूत्रकदंबकन चमरन्धस्य तदतिदेशेन बलींनादीनामीशानेन्जपर्यंतानां तलोकपाखानां च जगवदस्थ्याशातनापरिहार उक्तः। स च नगवधिनयरूपधर्म एव पर्यवस्यतीति बोध्यम् ॥ १॥ तथोत्तराध्ययनेषु हरिकेशीये-"पुविं च पिंह च अणागयं च मणप्पउँसो न मे अस्थि कोई । जरका दु वेयावमियं करेंति तम्हा दुएए णिहया कुमारा" इत्यत्र महर्षिणोपसर्गकर्तृशिक्षादातृयक्षस्य वैयावृत्त्यगुण उन्नावितः स च तपोविशेष एव । अथ हिंसारूपेऽस्मिन् यक्षव्यापारे कथं वैयावृत्त्यकृत्योक्तिरिति चेदेतत्त्वया वक्तुः समीप एव गत्वा प्रष्टव्यम् अन्यत्रानाश्वासात्परिणामप्राधान्यवादिनां तु न कश्चिदत्र शंकालेशोऽपि ॥ १३ ॥ किंच सम्यक्त्वं प्रथमः संवरजेद इति सम्यग्दृष्टित्वेनैव देवानामवर्जनीयं धर्मित्वम् । तमुक्तं स्थानांगे-"पंच श्रासवदारा पन्नत्ता तंजहा मिळतं, अविरई, पमाठ, कसाया, जोगा। पंच संवरदारा पमत्ता तंजहा-सम्मत्तं, विरई, अपमार्ज, अकसायत्तं, अजो गत्तम् इति । इतैवं मिथ्यादर्शनशट्यविरमणेन सम्यग्दृष्टिमात्रस्य विरतत्त्वं प्रसक्तमिति चतुर्थगुणस्थानको दो न एकाश्रव राजा वत्तयापि त्रयोदशगुणस्थानेऽनाश्रवत्वव्यपदेशवदेकसंवरसत्तया चतुर्थगुणस्थानेऽविरतत्वव्यपदेशस्याविरुष्यत्वात् फलं तु ॥ ४ ॥ Jain Educat For Personal & Private Use Only elibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy