________________
देवधर्म
॥
४
॥
चमरे असारमाणणिकाजकुमाराणं देवा
चमरे असुर० चमरचंचाए रायहाणीए जाव विहरित्तए अजो चमरस्सणं अतुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सजाए सुहम्माए माणवए चेश्ए खंजे वश्रामएसु गोखवट्टसमुग्गएसु बदुई जिसकहा संणिखित्ता जाळणं| चमरस्स असुरिंदस्स असुरकुमाररमो अमेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिजा वंदणिजा नमसणिजा पूणिजार्ड सक्कारगिजा संमाणिजाउँ कहाणं मंगलं देवयं चेयं पश्वासपिजाउँ नवंति से तणणं श्रजो एवं वुच्चो पनू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए" इत्यादिसूत्रकदंबकन चमरन्धस्य तदतिदेशेन बलींनादीनामीशानेन्जपर्यंतानां तलोकपाखानां च जगवदस्थ्याशातनापरिहार उक्तः। स च नगवधिनयरूपधर्म एव पर्यवस्यतीति बोध्यम् ॥ १॥ तथोत्तराध्ययनेषु हरिकेशीये-"पुविं च पिंह च अणागयं च मणप्पउँसो न मे अस्थि कोई । जरका दु वेयावमियं करेंति तम्हा दुएए णिहया कुमारा" इत्यत्र महर्षिणोपसर्गकर्तृशिक्षादातृयक्षस्य वैयावृत्त्यगुण उन्नावितः स च तपोविशेष एव । अथ हिंसारूपेऽस्मिन् यक्षव्यापारे कथं वैयावृत्त्यकृत्योक्तिरिति चेदेतत्त्वया वक्तुः समीप एव गत्वा प्रष्टव्यम् अन्यत्रानाश्वासात्परिणामप्राधान्यवादिनां तु न कश्चिदत्र शंकालेशोऽपि ॥ १३ ॥ किंच सम्यक्त्वं प्रथमः संवरजेद इति सम्यग्दृष्टित्वेनैव देवानामवर्जनीयं धर्मित्वम् । तमुक्तं स्थानांगे-"पंच श्रासवदारा पन्नत्ता तंजहा मिळतं, अविरई, पमाठ, कसाया, जोगा। पंच संवरदारा पमत्ता तंजहा-सम्मत्तं, विरई, अपमार्ज, अकसायत्तं, अजो गत्तम् इति । इतैवं मिथ्यादर्शनशट्यविरमणेन सम्यग्दृष्टिमात्रस्य विरतत्त्वं प्रसक्तमिति चतुर्थगुणस्थानको दो न एकाश्रव
राजा वत्तयापि त्रयोदशगुणस्थानेऽनाश्रवत्वव्यपदेशवदेकसंवरसत्तया चतुर्थगुणस्थानेऽविरतत्वव्यपदेशस्याविरुष्यत्वात् फलं तु
॥
४
॥
Jain Educat
For Personal & Private Use Only
elibrary.org