SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ देवधर्म परिसंसाहणता णो सम । अस्थिणं ते असुरकुमाराणं सक्कारेति जाव पमिसंसाहणता ५ हंता अस्थि एवं जाव- परीक्षा. थपियकुमाराणं" इत्यत्रान्युत्थानादिकं नैरयिकाणां निषिधं देवानां चोक्तं तच्च साध्वादिगोचरं तपोविशेष एव जविष्यति शुश्रषाविनयरूपत्वेन तस्य पंचविंशतितमशतकेऽष्टमोद्देशे प्रतिपादनादित्ययमपि व्यवहारविन्यक्रियारूपो विशेषः सम्यग्दृष्टिदेवानां कुतो मनसि जायते ॥ ७॥ अन्यान्यपि सम्यग्दृशां देवानां सम्यक्त्वधर्मोद्योतकानि बहून्यक्षराणि दृश्यते । तथोक्तं सनत्कुमारेमाश्रित्य तृतीयशतके प्रश्रमोद्देशके-"सणंकुमारेणं नंते देविंदे देवराया किं नवसिधिए अजवसिहिए सम्मदिनी मिनादिही परित्तसंसारए अणंतसंसारए सुलनबोहिए मुखलबोहिए आराहए दिराहए चरिमे अचरिमे गोयमा सणंकुमारणं देविंद देवराया नवसिधिए एवं सम परि० सुलन आरा० चरि० पसत्थं ऐयवं । से केणएं नंते गोयमा सणंकुमारेणं देविंदे बहूणं समणाणं बहूणं समणीएं बहूणं सावगाणं बहूणं साविगाणं हियकामए सुहकामए पसत्यकामए आणुकंपिर हिस्सेयसिए हियसुहणिस्सेयसकामए सेतेणणं गोयमा सपकुमारेणं जवसिहिए जाव चरिमए" अत्र हेतुप्रश्नोत्तराच्या देवनवस्य साधुवैयावृत्त्यादिक्रिययाऽपि साफल्यं दर्शितम् । न च सम्यग्दर्शनादौ स्वत एव सिधेस्तदनुपयोगः शंकनीयः, असतो गुणस्योत्पादनाय सतश्च स्थैर्याधानाय क्रियाव्यापारोपयोगस्य तत्रश्संमतत्वात् अन्यथा गुणस्थाने सिध्यसिडिन्यां बाह्यक्रियाविलोपप्रसंगादिति दिक् ॥ ए॥ तथा शक्रेन्त्रमाश्रित्य पोमशशते दितीयोद्देशकेन्निहितम्, "सक्कणं नंते देविंद देवराया किं सम्मावाई मिन्हावाई गोयमा सम्मावादी नो मिहावादी । सक्केणं जंते देविंदे देवराया कि असचं नासं जासति, मोसं नासं जासति, सच्चामोसं जासं जासति, असच्चामोसं जासं जासश् । गोयमा सञ्चंपिनासं जा Jain Educat onal For Personal & Private Use Only viivalelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy