SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ न्द्रियभेदात्पञ्चविधाः तत्रैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पञ्चप्रकाराः । ननु भवतु जीवलक्षणोपेतत्वाद् द्वीन्द्रियादीनां जीवत्वं, पृथिव्यादीनां तु जीवत्वं कयं श्रद्धेयं, व्यक्ततल्लिङ्गस्यानुपलब्धेरिति चेत्सत्यं । यद्यपि तेषु व्यक्तं जीवलिङ्गं नोपलभ्यते तथाप्यव्यक्तं तत्समुपलभ्यत एव । यथा हृत्पूरव्यतिमिश्रमदिरापानादिभिर्मूर्छितानां व्यक्तलिङ्गाभावेऽपि सजीवत्वमव्यक्तलिङ्गैर्व्यवहियते एवं पृथिव्यादीनामपि सजीवत्वं व्यवहरणीयं । ननु मूर्छितेषूच्छासादिकमव्यक्तं चेतनालिङ्गमस्ति न पुनः पृथिव्यादिषु तथाविधं किश्चिन्चेतनालिङ्गमस्ति । नैतदेवं । पृथिवीकाये ताक्त् स्वस्वाकारावस्थितानां लवणविदुमोपलादीनां समानजातीयाडुरोत्पत्तिमत्त्वम् अर्शोमांसाङ्करस्येव चेतनाचिहमस्त्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्या वनस्पतेश्च चैतन्यं विशिष्टर्नुफलमदत्वेन स्पष्टमेव, साधयिष्यते च । ततोऽव्यक्तोफ्योगादिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम् । प्रयोगश्च-विद्रुमशिलादिरूपा पृथिवी सात्मिका छेदे समानधातूत्थानात् अर्थोडरवत् । ननु च विद्रुमपाषाणादिपृथिव्याः कठिनपुद्गलात्मिकायाः कथं सचेतनत्वमिति चेन्नैवं उच्यते । यथाऽस्थि शरीरानुगतं सचेतनं कठिनं च दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जीवशरीराणि छेद्यभेद्योक्षिप्यभोग्यप्रेयरसनीयस्पृश्यद्रव्यत्वात् सास्नाविषाणादिसडातवत् । न हि पृथिव्यादीनां छेद्यत्वादि दृष्टमपढोतुं शक्यम् । नच पृथिव्यादीनां जीवशरीरत्वमनिष्टं साध्यते सर्वपुद्गलद्रव्यस्य द्रव्यशरीरत्वाभ्युपगमाव, जीवसहितत्वं च विशेषः। अशस्त्रोपहतं पृथिव्यादिकं कदाचित्सचेतनं सङ्घातत्वात्पाणिपादसवातवत् । तदेवं कदाचित्किञ्चिदचेतनमपि, शस्त्रोपहतत्वात् पाण्यादिवः । देव । न चात्यन्तं तदचित्तमेवेति १ । अथ नाप्कायो जीवस्तल्लक्षणायोगात्मश्रवणादिवदिति चेन्नैवं हेतोरसिद्धत्वात् । तया हि-हस्तिनशरीरं कललावस्थायामधुनोत्पत्रस्य द्रवं सचेतनं च दृष्टमेवमप्कायिकस्यापि । यथा वाण्डके रसमात्रसमं जाताक्यक्मनभिव्यक्तचञ्चादिपनि Jain Educationa l For Personal & Private Use Only Horary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy