SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ शुभवि.कृ. ॥१०॥ त्व हिरव ४ । अथवा सचेतना अन्तरिक्षामा संवद्यते स जीवहेतुक एवाऽत्पबहुवहुतरमणः स्पर्शः सहजः अप्सु स्य ||भागं चेतनावद् दृष्टं, एषेवोपमाब्जीवानामपि । प्रयोगश्चायं । सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीरोपादानभूतकलल-बास्याद्वादभा. वत् । हेतोर्विशेषणोपादानात्पश्रवणादिव्युदासः १ । तथा सात्मकं तोयमनुपहतद्रवत्वात् अण्डकमध्यस्थितकललवादति २ । इदं वा पाग्यजीवच्छरीरत्वे सिद्धे सति प्रमाणं । सचेतना हिमादयः कचिदप्कायत्वादितरोदकवदिति ३ । तथा कचन चेतनावन्त्यापः खातभूमिस्वाभाविकसम्भवात् दर्दुरवर ४ । अथवा सचेतना अन्तरिक्षोद्भवा आपोऽभ्रादिविकारे स्वत एव सम्भूयपातात् मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिष्वल्पेऽल्पो बही बहुवहुतरेच बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरामलितमनुष्यशरीरेष्वल्पबहुबहुतरोमवत् । शीतकाले जलेषूष्णस्पर्श उष्णस्पर्शवस्तुप्रभव उष्णस्पर्शत्वात, मनुष्यशरीरोष्णस्पर्शवत् । नच जलेष्वयमुष्णः स्पर्शः सहजः अप्सु स्पर्शः शीत एवेति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्फीते निपतति प्रातस्तटाकादेः पश्चिमस्यां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते तदा तज्जलानिर्गतो वाष्पसंभारो दृश्यते सोऽपि जीवहतुक एवाप्रयोगस्त्वित्थं-शीतकाले जलेषु वाष्प उष्णस्पर्शवस्तुप्रभवो बाप्पत्वात्। शीतकाले शीतलजलसिक्तमनुष्यशारीरबाप्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य बाष्पस्य च निमित्तमुष्णस्पर्श वस्तु तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यम् । जलेष्वन्यस्योष्णस्पर्शवाष्पयोनिमित्तस्य वस्तुनोऽभावात् । नच शीतकाले उत्कुरुडिकाऽवकरतलगतोष्णस्पर्शन तन्मध्यनिर्गतवाष्पेन च प्रकृतहेतोर्व्यभिचारः शङ्कयः ! तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्त्वाभ्युपगमात् । ननु मृतजीवानां | शरीराणि कथमुष्णस्पर्शवाष्पयोनिमित्तीभवन्तीति चेदुच्यते, यथाऽग्निदग्धपाषाणखण्डिकासु जलप्रक्षेपे विध्यातादप्यग्नेरुष्णस्पर्शवाप्पो भवेतां तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाष्पोष्णस्पर्शयोनिमित्तं सचित्तमचित्तं वा यथासम्भवं वक्तव्यं । इत्थमेव शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच य ऊष्मा संवेद्यते सोपि मनुष्यवपुरूष्मावज्जीवहेतुरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजस Jain Educat i onal For Personal & Private Use Only O hinelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy