________________
कतकाजावाच्चाप्रयोजकानि । यदि च प्रतिबंधकानावसहकृतसकलकारणसमवधानेऽपि नावरूपशुक्लखेश्यावत्त्वेन कवताहाराजावः साध्यः तर्हि संयतत्वेन हेतुना प्रमत्तगुणस्थानवर्तिनामपि तदलावः साध्यतां सलोमा मंडूकश्चतुष्पात्त्वे सत्युप्लुत्य गमनात् मृगवत् । अलोमा वा हरिणः चतुष्पात्त्वे सत्युत्प्लुत्य गमनात् मंडूकवदित्यादिहेतूनां च प्रामाण्यमन्युपगम्यतामिति बलवामाएपरिच्चिन्नः केवलिनां कवलाहारः सुव्यवस्थित इति ॥१३॥ अथ कवखाहारसाधकप्रमाणं प्रमाणांतरेण संवादयति| कुदादयः केवखिनामेकादश परीषहाः । वेदनीयोदयोद्भूताः कवलाहारसाक्षिणः ॥ १३॥
टीका-अक्षरार्थः स्पष्ट एव । जावार्थस्त्वयम्-सयोगिकेवलिगुणस्थानवर्तिनां कुत्पिपासाशीतोष्णदंशचर्यावधमलशय्यारोगतृणस्पर्शलदाणा एकादश परीषहा जवंति । यदागमः-“एगविहबंधगस्स णं ते सजोगिनवत्यकेवखिस्स का परीसहा पणत्ता । गोयमा एक्कारस परीसहा पणत्ता नव पुण वेदंतित्ति । तथा "वेयणिकोणं जंते कम्मे का परीसहा समोअरंति । गोयमा एक्कारस परीसहा समोअरंति पंचेव आणुपुबी चरिया सिङ्गा तहे व रोगे य । तणफास जसमेव य एक्कारसवयणिजमिति" जगवत्याम् । तथा-"बावीसं बादरसंपराय चलदसय सुहुमरायमि । उनमत्यवीयरागे चउदस एकारस जिमि ॥ १॥ “अस्या अर्थः धाविंशतिरपिशब्दस्य खुप्तनिर्दिष्टत्वात् घाविंशतिरपि परीषहा बादरसंपरायनाम्नि गुणस्थानके । कोऽर्थः निवृत्तिबादरसंपरायं नवमगुणस्थानं यावत्सर्वेऽपि परीषदाः संजवतीति । तथा चतुर्दश च शब्दस्यैव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org