________________
प्रध्यात्मि.
॥ ३५ ॥
Jain Educati
यः
विहृत्यान्तर्मुहूर्तशेषे योग निरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति श्रतोऽवगम्यते योगपरिणामो खेश्येति । स पुनयोगः शरीरनामकर्मपरिणतिविशेषः । यस्मात्तम् - "कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणां कारणमिति” । तस्माददारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः तथैौदारिकवै क्रियाहारकशरीरव्यापाराहृतवाद्रव्य| समूह साचिव्याजी व व्यापारो यः स वाग्योगः तथैवौदारिकादिशरीरव्यापाराहृतमनोऽव्यसमूहसाचिव्याजीवव्यापारो स मनोयोग इति । ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति प्रज्ञापनावृत्तिकृतः । | एतन्मतमाश्रित्यैव च देवेन्द्रसूरि निरौदयिकजावत्रयं त्रयोदशगुणस्थान उपन्यस्तम् । अन्ये तु कर्मनिष्पंदो लेश्याः कर्म| स्थितिहेतुत्वात् । यथोक्तम् - "ताः कृष्णनीलकापोततैजसी पद्मशुक्लनामानः श्लेष इव वर्णबंधस्य कर्मबंधस्थितिविधात्र्य इति" । योगपरिणामत्वे तु लेश्यानां “जोगा पयम्पिएसं विति श्रणुभागं कसायतो कुणतित्ति” वचनात् प्रकृतिप्रदेशबंधहे| तुत्वमेव स्यात् न तु कर्मस्थितिबंधहेतुत्वम् कर्मनिष्पंदरूपत्वे तु यावत्कपायोदयस्तावन्निष्पदस्यापि सनावात् कर्म स्थितिहेतुत्वम पि युज्यत एव। अत एवोपशांतही एमोहयोः कर्मबंधसङ्गावेऽपि न स्थितिसंजवः। यदुक्तम्- "तं पढमसमए व बीयसमये वैश्यं तममए निक्रिांति" आह यदि कर्म निष्पंदो लेश्यास्तदा समुचिन्न क्रियशुक्लध्यानं ध्यायतः कर्मचतुष्टयसनावेन निष्पंद संजवेन | कथं न लेश्यासनावः । उच्यते- नायं नियमो यत निप्पंदवतो निष्पदेन सदा जाव्यम्। कदाचिन्निष्पंदवत्स्वपि वस्तुषु तथाविधाविस्थायां तदजावदर्शनात्तन्मते च केवलिनां प्रव्यलेश्या चिंतैव । अपरे त्वादुः - कार्मणशरीरवत्पृथगेव कर्माष्टकात् कर्मवर्गणानि ! ष्यन्नानि कर्मखेश्याव्याशी त्याध्यात्मिकैः कवखाहाराजावसाधनार्थमुपन्यस्तान्यनुमानानि संदिग्धासिद्धानि विपरीतबाध
tional
For Personal & Private Use Only
परीक्षा.
॥३५॥
helibrary.org