________________
नावानां सन्नावे च शुक्लखेश्यावत्त्वं संप्रतिपन्नं कवखाहारित्वं चापीति । तदेतदेवानुमानं विशिष्टं खेश्यांतरासहचरितत्वेनेति शेषः असिद्धमित्यर्थः । यतो येषां मते योगपरिणामो खेश्या तन्मते विधिकोटिः येषां च मते कषायनिष्पंदो खेश्या तन्मत। निषेधकोटिरिति । अलेश्यत्वं च केवलिनो न कवताहारिणः अलेश्यत्वादित्यनुमानं त्वप्रयोजकं लोमाहाराजावस्यापि साधकत्वादिति । संदिग्धासिञ्चत्वं च दूषणं पदषयेऽप्यवतरतीति बोध्यमित्यवयवार्थः । व्यासार्थस्त्वयम्-औदयिकलावस्य तावदेकविंशतिर्नेदाः "श्रन्नाणमसिद्धत्ता संजम खेसा कसाय गइ वेया । मिचं तुरिएत्ति” वचनात्तत्र त्रयोदशगुणस्थान है। मनुजगतिशुकलेश्या सिम्घत्वरूपास्त्रयो नावाः प्राप्यते । तथा च देवेन्सूरयः-"चनगयाई गवीस मिति साणे य इंति वीसं. च । मित्रेण विणा मीसे गुणिसमन्नाणविरहेण ॥१॥ एसेव अविरयंमि, सुरनारगग विउंग देसे । सत्तरस दुति ते चिय तिरिगए संजमानावा ॥२॥ पन्नरस पमत्तंमि अपमत्ते आश्वेसतिगविरहे । ते चित्र बारससुक्केगलेसन दस अपुवंमि ॥३॥ एवं अनियट्टिमि वि सुहुमे संजलण लोजमणू अंति अंतिमलेसअसिझत्तनाव जाण चल जावा ॥४॥ संजर एखोजविरहा नवसंतरकीएकेवलीण तिगं । खेसालावा जाणसु अजोगिणो जावयुगमेवेति" ॥ ५॥ पम-11 शीतिके । तथा शुजलेश्यासनावेऽपि कवलाहारः कथं संगचते । यतो निरालंबनधर्मध्यानसनावऽपि नायमिष्यत इति । अत्र सिधान्तयामः-ध्यानं तावत् परमैकाग्रतारूपं विरुध्यतां नाम कवलाहारेण । खेश्या तु योगपरिणतिरूपा कवलाहारेण कथं विरुध्यते प्रत्युताविरुदैव । अन्यथा प्रमत्तगुणस्थानवर्तिनोऽप्याहारो न स्यात् खेश्यान्तरासहचरितायास्तस्यास्तपिरोधित्वे सप्तमगुणस्थानेऽप्याहारः स्यात् । कथं पुनर्योगपरिणामो लेश्या यस्मात्सयोगिकंवलिशुक्लेश्यापरिणामेन
१ एतेन साध्यासत्त्वं दर्शितम् ।
For Personal & Private Use Only
Inelbrary.org