________________
अध्यात्मि.
परीक्षा.
॥३३॥
कानामत्यस्फुटमित्यादि कपलना मैथुन
तथा "श्रबत्तमस्करं पुण पंचएहवि थीणगिनिसहिएण । नाणावरणुदएणं बंदियमाई कमविसोही ॥१॥ व्याख्या-पंचा- नामपि पृथ्व्यादीनां स्त्यानसहितेन ज्ञानावरणोदयेनाव्यक्तं सुप्तमत्तमूर्बितादेरिवास्फुटं ज्ञानं वर्तते न सर्वथावृतम् ।। तत्रापि पृथ्वीकायिकानामत्यस्फुटं ततोऽप्यप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां यथोत्तरं क्रमेण विशुधतरम् इदं चूर्णिकारवचनालिखितमित्यादि कट्पवृत्तौ पीछिकायाम् । तस्मादाहारसंज्ञायाः कवलाहारं प्रति न कारणत्वमिति । नन्वाहारसंज्ञाया अजावे कवलाहारवत् केवलिनां मैथुनसंज्ञानावेऽपि कमनीयकामिनीसेवादिकमपि प्रसज्यतति चेन्न, तत्कारणस्य मोहनीयकर्मणो निर्मूलकाषंकषणात्, आहारकारणस्य तु वेदनीयोदयस्य प्रतिषेधुमशक्यत्वात् । न चाप्रमत्तस्य जगवतः कवलाहारः प्रमादहेतुत्वादेव न कर्तुमुचितः शरीरसजावेऽपि प्रमादप्रसंगात् यत्पालनार्थ खलु प्रमादहेतुः कवलाहारो ग्राह्यस्तत्तु सुतरां प्रमादकारणमित्यायेमितमेतत् । तस्मादियमाध्यात्मिकपरिकटिपता प्रतिबंदी अकिंचित्करैवेति ॥ ११॥ अथ कवलाहाराजावसाधकमनुमानमुपन्यस्य दूषयति___ व्यभिचाराकुलं शुक्ललेश्यावत्त्वं प्रमत्तकैः । तहिशिष्टमवेश्यत्वमसिहं चाप्रयोजकम् ॥ १५ ॥ | टीका-केवलिनो न कवलाहारिणः शुक्ललेश्यावत्त्वादिदमाध्यात्मिकपरिकल्पितमनुमानं प्रमत्तैः प्रमत्तकैः प्रमत्तगुणस्थानवर्तितिः "स्वार्थे कप्रत्ययः' व्यभिचाराकुखमनैकांतिकं यतस्तेषामपि “पन्नरस पमत्तंमी” तिवचनान्मिथ्यात्वाझानासंयमदेवनारकतिर्यग्गतिरूपषड्जावापगमे खेश्याषट्कवेदत्रिककषायचतुष्कासिछत्वमनुजगतिलक्षणानां पंचदशोदयिक
Jan Education
For Personal & Private Use Only