SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा. ॥३३॥ कानामत्यस्फुटमित्यादि कपलना मैथुन तथा "श्रबत्तमस्करं पुण पंचएहवि थीणगिनिसहिएण । नाणावरणुदएणं बंदियमाई कमविसोही ॥१॥ व्याख्या-पंचा- नामपि पृथ्व्यादीनां स्त्यानसहितेन ज्ञानावरणोदयेनाव्यक्तं सुप्तमत्तमूर्बितादेरिवास्फुटं ज्ञानं वर्तते न सर्वथावृतम् ।। तत्रापि पृथ्वीकायिकानामत्यस्फुटं ततोऽप्यप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां यथोत्तरं क्रमेण विशुधतरम् इदं चूर्णिकारवचनालिखितमित्यादि कट्पवृत्तौ पीछिकायाम् । तस्मादाहारसंज्ञायाः कवलाहारं प्रति न कारणत्वमिति । नन्वाहारसंज्ञाया अजावे कवलाहारवत् केवलिनां मैथुनसंज्ञानावेऽपि कमनीयकामिनीसेवादिकमपि प्रसज्यतति चेन्न, तत्कारणस्य मोहनीयकर्मणो निर्मूलकाषंकषणात्, आहारकारणस्य तु वेदनीयोदयस्य प्रतिषेधुमशक्यत्वात् । न चाप्रमत्तस्य जगवतः कवलाहारः प्रमादहेतुत्वादेव न कर्तुमुचितः शरीरसजावेऽपि प्रमादप्रसंगात् यत्पालनार्थ खलु प्रमादहेतुः कवलाहारो ग्राह्यस्तत्तु सुतरां प्रमादकारणमित्यायेमितमेतत् । तस्मादियमाध्यात्मिकपरिकटिपता प्रतिबंदी अकिंचित्करैवेति ॥ ११॥ अथ कवलाहाराजावसाधकमनुमानमुपन्यस्य दूषयति___ व्यभिचाराकुलं शुक्ललेश्यावत्त्वं प्रमत्तकैः । तहिशिष्टमवेश्यत्वमसिहं चाप्रयोजकम् ॥ १५ ॥ | टीका-केवलिनो न कवलाहारिणः शुक्ललेश्यावत्त्वादिदमाध्यात्मिकपरिकल्पितमनुमानं प्रमत्तैः प्रमत्तकैः प्रमत्तगुणस्थानवर्तितिः "स्वार्थे कप्रत्ययः' व्यभिचाराकुखमनैकांतिकं यतस्तेषामपि “पन्नरस पमत्तंमी” तिवचनान्मिथ्यात्वाझानासंयमदेवनारकतिर्यग्गतिरूपषड्जावापगमे खेश्याषट्कवेदत्रिककषायचतुष्कासिछत्वमनुजगतिलक्षणानां पंचदशोदयिक Jan Education For Personal & Private Use Only
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy