________________
किंचिदूनपूर्वकोटिपर्यंतं कथं तदनावे स्थातुं शक्यत इति विवदंति विवक्षाविचक्षणाः तदपि न नश्चेतसि समायाति । यतो यदि समग्रसामग्रीसनावेऽपि सप्तमगुणस्थाने स्तोककालत्वविवक्ष्या कवलाहारालावः कहप्यते तर्हि समानकदत्वात् पष्ठेऽपि गुणस्थाने तदलाव आपतितः। न च तत्र प्रमत्तत्वादाहारः सुसाधः घटकुटीन्यायेनास्मत्सिझान्तस्यैव श्रयणीयत्वापत्तेरिति पूर्वपदः । एवं प्राप्तेऽनिधीयते । यत्तावत्केवलिनां कवलाहारसाधकस्यानुमानस्यानकातिकत्वमुन्नावितं तन्मन्दं प्रधानध्यानविरहसहकृतत्वस्य हेतोर्विशेषणात् । न चाहारसंज्ञारूपकारणानावादेव सप्तमगुणस्थाने कवलाहाराजाव इति सयोगिकेवखिगुणस्थानेऽपि तदनावोऽन्युपगम्यतामन्यथाहारसंज्ञापि प्रतिपद्यतामिति वाच्यम् । एतस्य मनोरथमात्रत्वात् तथाहि-श्राहारसंशा किमाहारमात्रं प्रति कारणं कवलाहारमात्रं प्रति वा । नाद्यः केवलिनां लोमाहारस्याप्यनावापत्तः । द्वितीयेऽपि कवलाहारमानं प्रति आहारसंज्ञायाः कारणता किमन्वयव्यतिरेकगम्या विधिगम्या वा । नाद्यः यत्राहारसंझा तत्र कवलाहार इत्यन्वयव्याप्त्यसिद्धेः । “दस सन्ना सबजीवाणं" तिवचनादेकेन्धियादिष्वाहारसंज्ञायाः सत्वेऽपि कवताहाराजावात् । नापि द्वितीयः तथाविधविधेरजावात् तस्मादाहारसंझाया आहारानिलापमानं प्रत्येव कारणत्वम् । न चाभिलाषः खलु प्रार्थना सा च यदीदमहं प्रामोमि तदा जव्यमित्याद्यदरानुविधा । तथा चैकेन्झ्यिादिषु अक्षरज्ञानाजावन व्याप्त्यसिद्धिः । तेषामप्यव्यक्तादरवाजस्यानुशातत्वात् । तथा चागमः-“सबजीवाणंपियणं अरकरस्स अणंतमो जागो निच्चुग्यामि चिसो विश्र जश् श्रावरेजा तेणं जीवो अजीवत्तणं पावेजा" इति नंदीसूत्र ।
१ संज्ञायतेऽभिलष्यत आहारादिकमनया सा संशा.
Jain Education International
For Personal & Private Use Only
Jnww.jairiibrary.org