SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि 1123M Jain Educati अप्रमत्तगुणस्थानां न जुक्तिश्चेत् कुतः परः । बंदीव प्रतिबंदीयं सिद्धान्तवचनस्य न ॥ ११ ॥ . टीका - आध्यात्मिकाः किलेत्थमालपंति यत्सप्तमगुणस्थानवर्तिभिः कवलाहारो न क्रियत इति तावत् सकल श्वेतांवरप्रवादः तदिदमस्माकमपि चेतस्सु न्याय्यमिति जाति । यतो निरालंबन ध्यानध्यातुर्यद्यस्य व्यवहाररूपपमावश्यकादिक्रियापि नोपयुक्ता । तथा च गुणस्थानकमारोहे श्री रत्नशेखरसूरयः - " इत्येतस्मिन् गुणस्थाने नो संत्यावश्यकानि षट् । सततध्यानसंद्यो गाद्वृद्धिः स्वाजाविकी यतः ॥ १ ॥” इति । ततश्च धर्मध्यानापायजूते प्रमादहेतुनि कवलाहारादावपि प्रवृत्तिर्न युक्तैवेति उत्तरगुणस्थानेष्वपि सा कथंकार संगत इति पूर्वार्धेन प्रतिपादयति श्रप्रेति । श्रप्रमत्तगुणस्थानां “पदैकदेशे पदसमुदायोपचारा" मुऐति पदं गुणस्थानपरं सप्तमगुणस्थानवर्तिनीत्यर्थः । चेद्यदि मुक्तिः कवलाहारो "नोक्त" इति शेषस्तर्हि पुरोऽग्रिमगुणस्थानेषु कुतो न कथमपि विशेषकारणा निर्वचनादित्यर्थः । अथैतस्य विचारक्षमतां निराकुर्वन्नाह - बंदीति । इयं तव प्रतिबंदी नोऽस्माकं | सिद्धान्तवचनस्य बंदीव दृश्यते । अस्मत्सिद्धांतस्याग्रेऽकिंचित्करमेतदिति समासार्थः । व्यासार्थस्त्वयम् - केवलिनो मुक्तिः समग्रसामग्रीत्वात् पूर्वजुक्तिवदिदमनुमानं सप्तमगुणस्थानवर्तिनानेकांतिकं नवति हि तत्रापि पर्याप्तत्वं वेदनीयोदय - | हारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति श्वेतांबरपरिकल्पिता समग्रसामग्री मुक्तिश्च न जवतीति तैरपि प्रतिपन्नम्। एवं च तुल्येऽपि सामग्री सनावे सप्तमगुणस्थाने कवलाहारो नान्युपगम्यते त्रयोदशगुणस्थाने चाच्युपगम्यत इति तत्र | कया प्रकृत्या पुनरावृत्तम् । अथ यदि स्तोककालत्वात्तत्र कवलाहाराजावेऽपि न काचिदनुपपत्तिः त्रयोदशगुणस्थाने तु For Personal & Private Use Only परीक्षा. 11331 ahelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy