________________
अध्यात्मि
1123M
Jain Educati
अप्रमत्तगुणस्थानां न जुक्तिश्चेत् कुतः परः । बंदीव प्रतिबंदीयं सिद्धान्तवचनस्य न ॥ ११ ॥ . टीका - आध्यात्मिकाः किलेत्थमालपंति यत्सप्तमगुणस्थानवर्तिभिः कवलाहारो न क्रियत इति तावत् सकल श्वेतांवरप्रवादः तदिदमस्माकमपि चेतस्सु न्याय्यमिति जाति । यतो निरालंबन ध्यानध्यातुर्यद्यस्य व्यवहाररूपपमावश्यकादिक्रियापि नोपयुक्ता । तथा च गुणस्थानकमारोहे श्री रत्नशेखरसूरयः - " इत्येतस्मिन् गुणस्थाने नो संत्यावश्यकानि षट् । सततध्यानसंद्यो गाद्वृद्धिः स्वाजाविकी यतः ॥ १ ॥” इति । ततश्च धर्मध्यानापायजूते प्रमादहेतुनि कवलाहारादावपि प्रवृत्तिर्न युक्तैवेति उत्तरगुणस्थानेष्वपि सा कथंकार संगत इति पूर्वार्धेन प्रतिपादयति श्रप्रेति । श्रप्रमत्तगुणस्थानां “पदैकदेशे पदसमुदायोपचारा" मुऐति पदं गुणस्थानपरं सप्तमगुणस्थानवर्तिनीत्यर्थः । चेद्यदि मुक्तिः कवलाहारो "नोक्त" इति शेषस्तर्हि पुरोऽग्रिमगुणस्थानेषु कुतो न कथमपि विशेषकारणा निर्वचनादित्यर्थः । अथैतस्य विचारक्षमतां निराकुर्वन्नाह - बंदीति । इयं तव प्रतिबंदी नोऽस्माकं | सिद्धान्तवचनस्य बंदीव दृश्यते । अस्मत्सिद्धांतस्याग्रेऽकिंचित्करमेतदिति समासार्थः । व्यासार्थस्त्वयम् - केवलिनो मुक्तिः समग्रसामग्रीत्वात् पूर्वजुक्तिवदिदमनुमानं सप्तमगुणस्थानवर्तिनानेकांतिकं नवति हि तत्रापि पर्याप्तत्वं वेदनीयोदय - | हारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति श्वेतांबरपरिकल्पिता समग्रसामग्री मुक्तिश्च न जवतीति तैरपि प्रतिपन्नम्। एवं च तुल्येऽपि सामग्री सनावे सप्तमगुणस्थाने कवलाहारो नान्युपगम्यते त्रयोदशगुणस्थाने चाच्युपगम्यत इति तत्र | कया प्रकृत्या पुनरावृत्तम् । अथ यदि स्तोककालत्वात्तत्र कवलाहाराजावेऽपि न काचिदनुपपत्तिः त्रयोदशगुणस्थाने तु
For Personal & Private Use Only
परीक्षा.
11331
ahelibrary.org