________________
मम् । ध्यातुं प्रक्रमते साधुराद्यसंहननान्वितः॥१॥" आपकसाधुस्तत्राष्टमे गुणस्थाने शुक्लनामकं प्रधानध्यानमादिमं प्रथम, पृथक्त्ववितर्कसप्रवीचारलक्षणं वक्ष्यमाणं ध्यातुं प्रक्रमते कथंजूतः साधुराद्यसंहननान्वितो वज्रपंजनाराचनामकप्रथमसंहननयुक्त इति गुणस्थानक्रमारोहे । तस्मादाध्यात्मिकानिमते परमौदारिकत्वे निरस्ते केवलिनां शरीरं कवलाहारमपक्ष्यैव स्थातुं शक्नोति नान्यथा, प्रमाणं चात्र लगवद्देहस्थितिः कवलाहारपूर्विका, जगवद्देहस्थितित्वात् , बद्मस्थावचिन्नजगवद्दहस्थितिवदिति न च उद्मस्थावस्थाकृतकवखाहारेण सिझसाधनं उद्मस्थसंयतत्वावछिन्नदेहस्थितेरपि गृहस्थावस्थाकृतकवलाहारेणैव कवलाहारपूर्वकत्वप्रसंगात् । न च घातिकर्मसहकृतत्वमुपाधिः, देवानां देहस्थितेर्घातिकमसहकृतत्वेऽपि कवलाहारकत्वाजावेन साध्यसमव्याप्तत्वाजावात् । एतेन जगवतो देह स्थितिराहारपूर्विका देहस्थितित्वात् अस्मदादिदेह स्थितिवअदित्यनेनाहारमात्रपूर्वकत्वसाधने कर्मनोकर्माहारान्युपगमात् सिसाधनं कवलाहारपूर्वकत्वसाधने च देवदहस्थित्यादिना|
व्यनिचारः। अथ मनुष्यदेहस्थितित्वादस्मदादिवत् सा तत्पूर्विकेष्यते तर्हि तघदेव सर्वदा निःस्वेदत्वाद्यन्नावः म्यात् । अस्मदादावनुपलब्धस्यापि तदतिशयस्य तत्र संजवे नुक्त्यनावलक्षणोऽप्यतिशयः किं न स्यादित्यादिग्रंथमनिलपन्नुपासकाध्ययनटीकाकृद्दिगंबरमिनः पराकृतः विपरीतबाधकतर्कसहकृतेन प्रकृतानुमानेनैव साध्यसिधौ प्रतिबंदीग्रहणस्याकिंचित्करत्वा-31 तातथा यथा तीर्थकृतां निःस्वेदत्वातिशयःसार्वदिक एवं नुक्त्यजावातिशयस्यापि सार्वदिकत्वापत्तेयूकापरिजवजयात् परिधानं मुञ्चत इव नग्नाटस्य त्रपापि किं न बाधत इति निर्दूषणानुमानसिद्धिः केवलिनां कवलाहारः प्रामाणिक एवेति ॥१०॥ श्रथ कववाहारप्रतिबंधकपतिबंदी निरस्यति
Jain Educatidindeanas
For Personal & Private Use Only
ww.jainelibrary.org