SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ परीक्षा. ॥३२॥ गोक्षीरधाराधवले इत्ययमतिशयः केवलज्ञानोत्पत्त्यनंतरं जवति न वा । श्राद्ये केवलिनां शरीरं निर्धातुकमिति पदः काकनाशं पलायित इत्यात्मीय एव बाणो जवन्तं प्रहरति । वितीये तु चतुस्त्रिंशदतिशयवत्त्वानुपपत्तिः। किं च यया रसीजूतमाहारं रसासृङ्मांसमेदोऽस्थिमजशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः सा तु तेषामपि विद्यत एवेति सिई तेषां शरीरस्य धातूपष्टब्धत्वम् । न च देवानामपि शरीरस्य तथात्वापत्तिः, शरीरपर्याप्तिवैचित्र्यात् । किं च गझस्थ्येऽपि तेषां शरीरं निर्धातुकं धातूपष्टब्धं वा । श्राद्योऽनन्युपगमःस्थः । द्वितीयेऽपि किं घातिकमणामपगमात्तपामपगमः कारणान्तराधा । नाद्य उछासगत्यादीनामप्युब्वेदापत्तेः । न च गत्युच्छेदोऽस्माकं मत एवेति वाच्यम् । शुजविहायोगत्यशुनविहायोगत्योरुदयसमर्थने वैयव्यापातात्, उर्गतिकूपपातात्तु तवैव शुजगत्युच्छेदः। न द्वितीयस्तदनिवचनात् । कश्चित्तु-"समत्तंतिमसंघयण तिअगले बिसत्तरि अपुबे" इति वचनादन्तिमसंहननत्रिकप्रायोग्यानामस्थ्यादीनामष्टमगुणस्थानेऽपगमः । तथा-"रिसहनाराय ग अंतो" इति वचनावादशमगुणस्थाने वज्रर्षजनाराचवर्जशपसंहननघयप्रायोग्यानामस्थ्यादीनामपगम इति पंचसंहननप्रायोग्यानामस्थ्यादीनामपगमात् केवलिशरीरस्य परमौदारिकत्वं मन्यते, स तावन्मूर्खचक्रचक्रवर्ती, यतो यद्येकस्यैव शरीरे षट् संहननानि नवेयुस्तर्हि तस्य वाचाटस्य वचनमवकाशं खन्नत । यत्तु अष्टमगुणस्थाने त्रयाणां संहननानामनुदय उक्तः, घादशे च गुणस्थाने संहननघयस्य । तेन तु प्रथमसंहननत्रयणैवोपशमणिरारुह्यते । पकश्रेणिस्तु प्रथमसंहननेनैवेति सूचयाञ्चक्रुराचार्याः । तथा चोक्तम्-“पूर्वज्ञः शुधिमान् युक्तो ह्याद्यैः संहननैस्त्रिनिः। संध्यायन्नाद्यशुक्लांशं स्वां श्रेणी शमकः श्रयेत् ॥१॥" तश्रा-"तत्राष्टमे गुणस्थाने शुक्सम्यानमादि 12. Jain Educat i on For Personal & Private Use Only h ainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy