SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. ॥३६॥ कारावाच्चतुर्दशसंख्या एव च कुत् १ पिपासा २ शीत ३ उष्ण ४ दंशमशक ५ चर्या ६ शय्या ७ वध ० असाल परीक्षा. ए रोग १० तृणस्पर्श ११ मख १२ प्रज्ञा १३ अज्ञान १४ रूपाः परीषहाः सूक्ष्मरागे सूक्ष्मसंपरायनाम्नि दशमगुणस्थानक उदयमासादयन्ति मोहनीयस्य क्षपितत्वेनोपशमितत्वेन वा सप्तानां चारित्रमोहनीयप्रकृतिप्रतिबझानां दर्शनमोहनीयप्रकृतिप्रतिवचस्य चैकस्यासंजवादिति नावः। तथा उद्म आवरणं तत्र स्थितः बद्मस्थो वीतोऽपगतो रागो यस्य समस्तमोहोपशमात्सकलमोहदयाच्च स तथा ततः कर्मधारये उद्मस्थवीतरागशब्दनोपशांतमोहदीपमोहलक्षणं गुणस्थानकघ्यं परिगृह्यते । तत्राप्युक्तरूपा एव चतुर्दश परीषहाः संजवंति । तथा जिने सयोगिकेवड्ययोगिकेवखिखणे त्रयोदशचतुदशगुणस्थानकषये परीषदकारणनूतस्य वेदनीयस्यैव सनावात्तत्प्रतिबझा एवैकादश परीषहाः संजवंति । उक्तं च-"कुत् पिपासा च शीतोष्णे दंशाश्चर्या वधो मलाः । शय्यारोगतृणस्पर्शा जिने वेद्यस्य संजवात् ॥१॥” इति प्रवचनसारोझारसूत्रवृत्तौ ११ए पत्रे । तत्र कुत्परीषहविजयः किं दुघेदनामुदितामागमविहितेन जक्तेन समयतोऽनेषणीयं परिहरतश्च नवति उत सर्वथाहारपरिहारेणैव जवति । श्राद्ये केवलिनां कवलाहारसिद्धिः। दितीये तु षष्ठगुणस्थानवर्तिनामप्याहाराजाव श्रापद्यते । ननु जवन्त एव जणंतु प्रथमपदांगीकारे किं चतुर्दशेऽपि गुणस्थाने कववाहारो नापद्यत इति | चेन्न खाघवेन ध्यानविरहसहकृत एव गुणस्थाने एतन्नियमस्य बोध्यत्वात् । अन्यथा किंचिदूनपूर्वकोटिपर्यंतं केवलिना शरीरं कथमवतिष्ठते ? न च परमौदारिकशरीरान्युपगमे नायं दोष इति वाच्यम् तत्राप्यौदारिकत्वानपगमानवदनिमतस्य ।। ॥३५॥ |निरस्तत्वाच्च । न च जगवतः कुदनीयोदयो मन्दतम एवति ने कवखाहारचिकित्सामपेक्षते तादृशस्य तस्य परीषहशब्द Jain Educat i onal For Personal & Private Use Only Adelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy