SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ | व्यपदेश्य तानईत्वात् परीषहशब्दव्यपदेशस्य तु तस्य कवसाहारचिकित्सामंतरेण शरीरबलापचायकत्वस्व सुप्रसिद्धत्वात् । न च जगवतामनन्तवीर्यत्वेनेदं दूषणमसंभवीति वाच्यम् बलं शारीरं स्थाम वीर्ये चान्तरः शक्तिविशेष इति तयोर्जिन - त्वात् । तस्माकिनानां कुत्परीषद विजयोऽपि कवलाहारं सिद्धांतयत्येवेति ॥ १३ ॥ श्रचैतस्यार्याघयेन दिगंबर कडिपतवि| कल्पयनिराकरणेनाप्रयोजकत्वशंकां निरस्यति किं रागद्दान्य तिशयो यथा तथा नैषु मुक्त्यजावस्य । आहारकथामात्रात् कथं च साधोः प्रमत्तत्वम् ॥ १४ ॥ वेद्योदयेऽपि तौल्यास चिकथायाश्च मोहजनकत्वात्। प्रतिषेद्धव्य इति लपन्नुपासकाध्ययनटी काकृत् ॥ १५ ॥ युग्मम् ॥ टीका- एषु केवलिषु यथा रागहान्यतिशयो रागाजावस्य परमप्रकर्ष आख्यायते तथा नुक्त्यजावस्य कवसाहाराजावस्यातिशय इति शेषः किं नाख्यायते । यदि केवलिनि रागाजावातिशयोऽन्युपगम्यते तर्हि नुक्त्यजावातिशयोऽप्यन्युपगम्यतां समानकक्षत्वादित्यर्थः । चः पुनरर्थे । साधोरप्रमत्तस्येति समभिव्याहारगम्यम् । श्राहारकथामात्रात् प्रमत्तत्वं कथं भवतीत्यवयवार्थः । जावार्थस्त्वयम् यथा कश्चित् पुरुषस्तीव्ररागस्तदपेक्षया कश्चिन्मन्दरागः कश्चित्पुनर्मन्दतमराग | इति विपक्षभावनावश प्रागादीनां हान्यतिशयदर्शनात् परमप्रकर्षः केवलिनि प्रसिद्धस्तथा जोजनाभावपरमप्रकर्षोऽपि तत्र किं न स्यात् तनावनातो जोजनादावपि हान्यतिशयदर्शनाविशेषात् । तथा हि-एकस्मिन् दिने योऽनेकवारं भुंक्ते विपक्ष Jain Educatinational For Personal & Private Use Only nelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy