SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ परीक्षा. अध्यात्मि. नावनावशात् स एव पुनरेकवारं सुंक्त कश्चित्पुनरेकदिनाघन्तरितजोजनः श्रन्यः पुनः पक्षमाससंवत्सराचंतरितजोजन । इति । तथा अप्रमत्तो हि साधुराहारकथामात्रेणापि प्रमत्तो जवति, तुंजाना श्रपि केवलिनो न तथेति महच्चित्रम्, यत्कश्रामात्रमंव प्रत्यवायकारणं तपनोगे पुनः किं निगाद्यमिति ॥१४॥ अथेतन्निरस्यति-वेद्येति । इति जहपन पूर्वोक्तविकटपध्यमविचारपूर्वकमुपन्यस्यन् समंतजजोपास्योपासकाध्ययनस्य टीकाकारः प्रजाचं संज्ञको दिगंबरः प्रतिषेधव्यस्तिरस्करणीयः तत्परिकट्रिपतस्य विकहपयस्याकिंचित्करत्वादित्यर्थः। तत्र हेतुघयमाह-वेद्येति । श्राद्यविकटपस्य केवलिनि तुक्त्यनावपरमप्रकान्युपगमे वेदनीयोदयानावपरमप्रकर्षस्यापि प्रसंगात् । श्राहारकथायाश्च मोहजनकत्वादेव प्रमादहतुत्वान्युपगमादित्यवयवार्थः । लावार्थस्त्वयम्-यत्तावयुक्तं रागहानिपरमप्रकर्षदर्शनानुत्यनावपरमप्रकर्षोऽपि कंवलिनां सिध्यतीति तदस्मत्प्रतिबंदीपचंममुजरप्रहारजर्जरितं स्पंदितुमपि न शक्नोति । यत एकस्य वेदनीयोदयस्तीव्रत• रस्तदपेक्ष्या कस्यचिन्मन्दोऽपरस्य पुनर्मन्दतम इति विपक्षनावनावशाघेदनीयोदयाजावातिशयदर्शनात् केवलिनि तदनाव परमप्रकष सिजेरप्यापत्तेः । न च वाच्यं वेदनीयोदयस्याष्टादशदोषानन्तर्जावात्तदनावपरमप्रकर्षसाधनमयौक्तिकम् । कुत्पिपासयोश्चाष्टादशदोषान्तनूतत्वात् रागहानिवत्तदनावपरमप्रकर्ष सिधौ नुक्त्यजावस्तु संजवत्येव । तथा चानुपदमेव व्याख्यातम् । "कुत्पिपासाजरातंकजन्मान्तकलयस्मयाः। न रागषमोहाश्च यस्याप्तः स प्रकीर्त्यते ॥१॥ अस्यार्थः-कुच्च बुनुक्षा, पिपासा च तृष्णा, जरा च वृक्षत्वं, आतंकश्च व्याधिः, जन्म च कर्मवशाच्चतुर्गतिषूपत्तिः, अन्तकश्च मृत्युः, जयंचेहपरलोकादात्रगुप्तिमरणवेदनाकस्मिकलक्षणं, स्मयश्च जातिकुलादिदर्पः, रागषमोहाः प्रसिझाः। चशब्दाच्चिन्तारतिनि Jain Educat i onal For Personal & Private Use Only S helibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy