________________
Vाविस्मयविषादखेदस्वेदा गृह्यन्ते । एतेऽष्टादशदोषा यस्य न सन्ति स श्राप्तः प्रकीर्त्यते प्रतिपाद्यत इति । जगवतां - सिपासयोरपहातुमशक्यत्वान्मोहनीयापगमेन तदलावे कल्पनीये औदारिकशरीरादिकमपि किं नापह्रोतुमीहसे । वस्तुतस्तु अष्टादश दोषा अज्ञानादिकाः। तथा चोक्तम्-“अन्नाणकोहमयमाण, माया खोज रईअ अरई शनिद्दासोगविश्रवयण. चोरियामचरनया य ॥१॥ पाणवहपेमकीलापसंगहासाइ जस्स इय दोसा । श्रधारस्स वि पाणठा, नमामि देवादिदेवं |तं ॥२॥" इति तत्र कुत्सिपासयोरनन्तावन केवखिनां तदलावसाधनप्रयासो हरिदंबराणां व्यर्थ एवेति।यच्चोक्तम्-"थाहारकथामात्रेणापि अप्रमत्तो यतिः पतति केवली तं नुंजानोऽपि न तथेति कथं संगछते" तत्रेदमुत्तरम्-श्राहारकथा तावदाहारविषयप्रीतितक्षाममोहजनिति तस्याः प्रमादहेतुत्वं न चनमाहारस्यापि शरीरादेरिव मोहसहकृतस्यैव तस्य तथात्वान्युपगमात् । न च बुजुहालक्षणमोहमन्तरा कवताहारो न लवत्येवेति वाच्यम् एतस्य निरस्ततरत्वात् कुद् बुजुः| तादात्म्यप्रतीतिस्तु शाखाग्रचंजमा इतिवउपचारमात्रनिबन्धनेति । तस्माषचनरचनाचातुरीतरंगिणीप्ताव्यमानो मुर्गतिनता उपासकाध्ययनटीकाकर्ता न्यायकुमुदचंऽवचनशीणकुशानवखंबमानः न कथमपि स्वात्मानं रंक्षितुं प्रनुरित्यार्या-
II ध्यार्थः ॥ १५॥ अथतस्य युक्तिजालस्य फलं प्रकटयतिही परंपरापराघातसंजातमतिविप्लवाः । तदेवं प्रतिषेशव्या युक्तिनिईरिदंबराः ॥ १६ ॥
टीका-हरिदेवांबरं येषां ते हरिदंबरा नन्नाटाः । अथ च "कचिवन्दसामान्य विशेषतात्पर्यसहानां विशेषवाचकत्वमिति" न्यायाचरिदिव सूर्योदयावछिन्ना प्राचीवांबराणि येषां ते हरिदंबरा रक्तपटा इत्यर्थः । एतेन परेन्योऽचेखं चारि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org