SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Vाविस्मयविषादखेदस्वेदा गृह्यन्ते । एतेऽष्टादशदोषा यस्य न सन्ति स श्राप्तः प्रकीर्त्यते प्रतिपाद्यत इति । जगवतां - सिपासयोरपहातुमशक्यत्वान्मोहनीयापगमेन तदलावे कल्पनीये औदारिकशरीरादिकमपि किं नापह्रोतुमीहसे । वस्तुतस्तु अष्टादश दोषा अज्ञानादिकाः। तथा चोक्तम्-“अन्नाणकोहमयमाण, माया खोज रईअ अरई शनिद्दासोगविश्रवयण. चोरियामचरनया य ॥१॥ पाणवहपेमकीलापसंगहासाइ जस्स इय दोसा । श्रधारस्स वि पाणठा, नमामि देवादिदेवं |तं ॥२॥" इति तत्र कुत्सिपासयोरनन्तावन केवखिनां तदलावसाधनप्रयासो हरिदंबराणां व्यर्थ एवेति।यच्चोक्तम्-"थाहारकथामात्रेणापि अप्रमत्तो यतिः पतति केवली तं नुंजानोऽपि न तथेति कथं संगछते" तत्रेदमुत्तरम्-श्राहारकथा तावदाहारविषयप्रीतितक्षाममोहजनिति तस्याः प्रमादहेतुत्वं न चनमाहारस्यापि शरीरादेरिव मोहसहकृतस्यैव तस्य तथात्वान्युपगमात् । न च बुजुहालक्षणमोहमन्तरा कवताहारो न लवत्येवेति वाच्यम् एतस्य निरस्ततरत्वात् कुद् बुजुः| तादात्म्यप्रतीतिस्तु शाखाग्रचंजमा इतिवउपचारमात्रनिबन्धनेति । तस्माषचनरचनाचातुरीतरंगिणीप्ताव्यमानो मुर्गतिनता उपासकाध्ययनटीकाकर्ता न्यायकुमुदचंऽवचनशीणकुशानवखंबमानः न कथमपि स्वात्मानं रंक्षितुं प्रनुरित्यार्या- II ध्यार्थः ॥ १५॥ अथतस्य युक्तिजालस्य फलं प्रकटयतिही परंपरापराघातसंजातमतिविप्लवाः । तदेवं प्रतिषेशव्या युक्तिनिईरिदंबराः ॥ १६ ॥ टीका-हरिदेवांबरं येषां ते हरिदंबरा नन्नाटाः । अथ च "कचिवन्दसामान्य विशेषतात्पर्यसहानां विशेषवाचकत्वमिति" न्यायाचरिदिव सूर्योदयावछिन्ना प्राचीवांबराणि येषां ते हरिदंबरा रक्तपटा इत्यर्थः । एतेन परेन्योऽचेखं चारि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy