SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ शुमविक. ॥१४॥ च्छुस्तत्वनिर्णिनीपुरित्ययः । अयं च द्वेधा स्वात्मनि परत्र च । अयमिति तत्वनिर्णिनीषुः कश्चित्खलु संदेहायुपहतचेतोवृत्तिः । स्वाादमा. स्वात्मनि तत्त्वं निर्णेतुमिच्छत्यपरस्तु परानुग्रहिकतया परत्र तथेति द्वेधाऽसौ तत्त्वनिर्णिनीषुः, सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णय चिकीर्षरित्यर्थः । तदिदमिह रहस्यम् । परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीपोरानुषङ्गिकं फलं जयो मुख्यं तु परतत्त्वावबोधनम् । जिगीषोस्तु विपर्यय इति । प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनी | प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म । वादिप्रतिवादिसिद्धान्ततत्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः । वादिप्रतिवादि| नोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविवरणं यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि । उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यमित्येकः । स्वात्मनि तत्वनिर्णिनीषुः परश्च परत्र द्वौ वा परस्परमित्येवं द्वावपि यदा तत्त्वनिर्णिनीपू भवतः तदा यावता तत्त्वस्य निर्णयो भवति तावत्ताभ्यां स्फूतौ सत्यां वक्तव्यम् । अनिणये च यावत्स्फुरति तावद्वक्तव्यम् । एवं च स्थितमेतत् "स्वं स्वं दर्शनमाश्रित्य, सम्यक् साधनदूषणैः' जिगीषोनिर्णिनीपोळ, वाद एकः कथा भवेत् । १ । भङ्गः कथात्रयस्यात्र, निग्रहस्थाननिर्णयः । श्रीमद्रत्नाकरग्रन्थाद्धीधनैरवधार्यताम् ।। श्रीहीरविजयसूरीश्वरचरणाम्भोजचश्चरीकेण । शुभविजयाभिधशिशुना हन्धा स्याद्वादभाषेयम् । ३ । इति श्रीहरिविजयसूरीश्वरशिष्यपण्डितशुभ विजयगणिना श्रीविजयदेवसूरीश्वरनिर्देशात् प्रमाणनयतत्त्वप्रकाशिकापरनाम्नी स्याद्वादभाषा समर्थिता ।। ॥ इति श्रीशुभविजयकृता स्याद्वादभाषा समाप्ता || ॥१४॥ Jain Educa t ional For Personal & Private Use Only dinelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy