________________
विपरीतेककोटिनिष्टंकनं विपर्ययः, यथा शुक्तिकायामिदं रजतामिति । किमित्यालोचनमात्रमनध्यवसायो, यथा गच्छत्तृणस्पर्शज्ञानमिति । स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायोऽर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कर्तृकरणक्रियाप्रतीतेः । यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य । तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायोऽपि तस्येति । को वा तत्सतिभासितमर्थमध्यक्षामिच्छन् तदेव तथा नेच्छन्प्रदीपवत् । यत्तु योगेरुक्तं । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरसमयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते न पुनः स्वेनेति । तदसत् । परापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारादविषयान्तरसञ्चारादिति ।
तत्प्रामाण्यं स्वतः परतश्च । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्य । तदितरत्त्व प्रामाण्यमिति । तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते। निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परत इति। तत्र ज्ञानस्याभ्यासदशायां प्रमेयाऽव्यभिचारि तदितरचास्तीतिप्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते। अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत | इति वस्तुगतिः । | अत्र मीमांसका वदन्ति । स्वत एव सर्वथा प्रमाणानां प्रामाण्यं । तथाहि । प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेणानुमानेन । वा मीयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाऽतीन्द्रियेण वा, नेन्द्रियेणाऽतीन्द्रियाधिकरणत्वेन तेषां तद्धर(वह)णायोग्यत्वाचाप्यती द्रियेण तस्य चारुविचाराभावाद । अनुमानेन ते निणीयन्ते इति चेत्कुतस्तत्र नियमनिर्णयः स्थान प्रत्यक्षाद् गुणेषु तत्मवृत्ते परास्तत्वान्नाप्यनुमानाचत एव निश्चितावितरेतराश्रयस्य, तदन्तरात्पुनरनवस्थायाः प्रसक्तेः ततो न गुणास्सन्ति केचिदितिस्व
HINI Jain Education international
For Personal & Private Use Only
ww.jainelibrary.org