SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ शुभवि.क. घोनिखातद्रविणराशेःस्वपरोहणावेष्टनं तया वटापिष्पलनिम्बादीनां माइजलपरनिनादशिशिरवायुसंस्पर्शादडरोद्भेदः। तथा मचकामिनीसनूपुरम स्वादादमा कुमारचरणताडनादशोकतरोः पल्लवकुमुमोद्भेदः तथा युक्त्यालिङ्गनात् पनसस्य तथा सुरभिमदिरागण्डकसेकादकुलस्य तथा सुरभिनिर्मलजलसेकाचम्पकस्य तथा कटाक्षवीक्षणात्तिलकस्य तथा पञ्चमस्वरोद्गारात् शिरीषस्य विरहकस्य च पुष्पविकिरणं तथा पद्मादीनां मातर्विकसनं घोपातक्यादिपुष्पाणां च सन्ध्यायां कुमुदादीनां तु चन्द्रोदये तथासन्नमेघदृष्टो शम्या अवक्षरणं । तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणं । तया लज्जालूमभृतीनां हस्तादिसंस्पर्शात्पत्रसङ्कोचादिका परिस्फुटा क्रियोपलभ्यतेऽथवा सर्ववनस्पतेर्विशिष्टत॒ष्वेव फलपदानानचैतदनन्तराभिहितं तरुसंवन्धि क्रियाजाशल ज्ञानमन्तरेण घटते तस्मात् सिद्धं चेतनावत्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादि च्छिन्नं विशोषमुपगच्छद दृष्टं न चाचेतनानामयं धर्म इति। तथा यथा मनुष्यशरीरंस्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकंएवं वनस्पतिशरीमरमपि भूजलाचाहाराभ्यवहारादाहारक,न चैतदाहारकत्वमचेतनानां दृष्ट अतस्तद्भावात्सचेतनत्वामिति । तथा यथा मनुष्यशरीरं नियतायुष्कं तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीरमिष्टानिष्टाहारादिमाप्तौ दृद्धिहान्यात्मकं तथा वनस्पतिशरीरमपि । तथा यया मनुष्यशरीरस्य तत्तद्रोगसंपर्काद्रोमपाण्टुत्वोदरवृद्धिशोफकृशत्वाङ्गुलिनासिकानिन्नीभवनविगलनादि तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगायन्यथाभवनपतनादि । तथा यथा मनुष्यशरीरस्यौषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि तथा वनस्पतिशरीरस्यापि । तथा यथा मनुयशरीरस्य रसायनस्नेहायुपयोगाद्विशिष्टकान्तिरसबलोपचयादि तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्ध- ॥११॥ त्वादि । तथा यथा स्त्रीशरीरस्य तथाविधदोहदपूरणात्पुत्रादिप्रसवनं तथा वनस्पतिशरीरस्यापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि तथा । च प्रयोगो-चनस्पतयः सचेतनाः बालकुमारवृद्धावस्था १ प्रतिनियतवृद्धिस्वापमबोध २ स्पशोदिहेतुकोल्लाससङ्कोचाश्रयोपसणादि Jain Educatidlo llational For Personal & Private Use Only M inelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy