________________
विशिष्टानेकक्रिया ३ छिनावयवम्लानि ४ प्रतिनियतपदेशाहारग्रहण ५ वृक्षायुरभिहितायुष्के ६ष्टानिष्टाहारादिनिमिचकवृदिहानि ७ आयुर्वेदोदिततनूरोग ८ विशिष्टौषधमयोगसंपादित्वृदिहानिक्षतभुनसरोहण ९ प्रतिनियतविशिष्टशरीररसवीर्यस्निग्धत्वरूतत्व १० विशिष्टदोहदा ११ दिमत्त्वान्यथानुपपत्तेविशिष्टस्त्रीशरीरवत् । अयवते हेतवः प्रत्येकं पक्षेण सह प्रयोक्तव्याः । अयं वा संगृहीतोक्कार्यप्रयोगः सचेतना वनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् । अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तदधीत्यादिव्यपदेशदर्शनाद् दध्यादिमिरचेतनैर्न व्यभिचारः शन्यस्तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । आप्तवचनात्सर्वेषां सात्मकत्वसिद्धिरितिद्वीन्द्रियाः शङ्खशुक्तिकादयात्रीन्द्रियाः पिपीलिकादयः।चतुरिन्द्रिया मक्षिकाभ्रमरपतङ्गादयः । पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूछेजाश्चेति ॥१॥एतद्विपरीतोऽजीवः स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्खयप्रदेशो गत्युपग्रहकारी चाराअधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्यादेवः स्थित्युपग्रहकारी च । २। आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपद्रव्यमास्तिकायोऽवगाहोपकारकं वक्तव्यम् । ३।। कालोद्भुतृतीयद्वीपान्तर्वत्ती परमसूक्ष्मो निर्विभागः एकः समयः। स चास्तिकायो न भण्यते एकसमयरूपस्य तस्य निष्पदेशत्वात् । आहच "तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच्च स कायो न भवति कायो हि समुदायः।।" स च सूर्यादिग्रहनक्षत्रोदया स्तादिक्रियाभिव्यङ्गयः एकीयमतेन द्रव्यमभिधीयते स चैकः समयो द्रव्यपर्यायोभयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रममाव्यनाथपर्यवसाना(नान्तसपपरिणामो(माणो)ऽतएव चस स्वपर्यायवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते अवीवानागतवर्तमा
Jain Education Internabonal
For Personal & Private Use Only
www.jainelibrary.org