SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ विशिष्टानेकक्रिया ३ छिनावयवम्लानि ४ प्रतिनियतपदेशाहारग्रहण ५ वृक्षायुरभिहितायुष्के ६ष्टानिष्टाहारादिनिमिचकवृदिहानि ७ आयुर्वेदोदिततनूरोग ८ विशिष्टौषधमयोगसंपादित्वृदिहानिक्षतभुनसरोहण ९ प्रतिनियतविशिष्टशरीररसवीर्यस्निग्धत्वरूतत्व १० विशिष्टदोहदा ११ दिमत्त्वान्यथानुपपत्तेविशिष्टस्त्रीशरीरवत् । अयवते हेतवः प्रत्येकं पक्षेण सह प्रयोक्तव्याः । अयं वा संगृहीतोक्कार्यप्रयोगः सचेतना वनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् । अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तदधीत्यादिव्यपदेशदर्शनाद् दध्यादिमिरचेतनैर्न व्यभिचारः शन्यस्तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । आप्तवचनात्सर्वेषां सात्मकत्वसिद्धिरितिद्वीन्द्रियाः शङ्खशुक्तिकादयात्रीन्द्रियाः पिपीलिकादयः।चतुरिन्द्रिया मक्षिकाभ्रमरपतङ्गादयः । पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूछेजाश्चेति ॥१॥एतद्विपरीतोऽजीवः स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्खयप्रदेशो गत्युपग्रहकारी चाराअधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्यादेवः स्थित्युपग्रहकारी च । २। आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपद्रव्यमास्तिकायोऽवगाहोपकारकं वक्तव्यम् । ३।। कालोद्भुतृतीयद्वीपान्तर्वत्ती परमसूक्ष्मो निर्विभागः एकः समयः। स चास्तिकायो न भण्यते एकसमयरूपस्य तस्य निष्पदेशत्वात् । आहच "तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच्च स कायो न भवति कायो हि समुदायः।।" स च सूर्यादिग्रहनक्षत्रोदया स्तादिक्रियाभिव्यङ्गयः एकीयमतेन द्रव्यमभिधीयते स चैकः समयो द्रव्यपर्यायोभयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रममाव्यनाथपर्यवसाना(नान्तसपपरिणामो(माणो)ऽतएव चस स्वपर्यायवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते अवीवानागतवर्तमा Jain Education Internabonal For Personal & Private Use Only www.jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy